SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥ १७७॥ STEPSIS5ISSSSSSESPst मणिरूप्पकणयपडिमं जत्थ रिसहचेइअं भरहविहिअं । सदुवीसजिणाययणं सो विमलगिरी जयउ तित्थं ॥११॥ व्याख्या-यत्र तीर्थे शत्रुञ्जयाख्ये 'ऋषभचैत्यं' नाभेयचैत्यं काञ्चनमयं भरतेन स्फारं कारितं, तस्य परितो हेममयानि द्वाविंशतिः जिनायतनानि-जिनालयानि देवकुलिकाः कारितानि, तत्र मुख्यप्रासादे मणिमयी श्रीऋषभजिनप्रतिमा पुण्डरीकप्रतिमा च कारिते, अन्येषु जिनगृहेषु नेमिनाथवर्जिता अजितादिवीरजिन-पर्यन्ता मणिरूप्यकनकप्रतिमाः स्थापिताः, स विमलगिरिः पर्वतो जयतातीर्थम् ॥ अत्र विमलवाहनादि-कुलकर, श्रीऋषभजिनजन्म, युगलधर्मनिवारणं, राज्यादिस्थापना, नन्दा-सुमङ्गलापत्नीद्वयपाणीग्रहः, शतपुत्रपुत्रीद्वयभवनं, भरतादिपुत्रराज्यार्पणं, संयमग्रहणं, केवलज्ञानप्राप्ति यावत् श्रीऋषभचरित्राद् वाच्यम्अयोध्यावहिरुयाने विहरन्नादितीर्थकृत् । भूनिकोटियतिस्वर्गि-सेवितः समवासरत् ॥१॥ तत्रादिमजिनाधीश-समीपे श्रोतुमागमम् । भरतश्चक्रिराट् सार-परिवारः समागमत् ।। २॥ . धर्मोपदेशोऽत्र-"धम्मिइढी भोगिइढी पाविढी इय तिहा भवे इड्ढी । सा धम्मिइढी भन्नइ जा दिज्जइ धम्मकज्जेसु ॥३॥ सा भोगिइढी गिज्जइ सरीरभोगम्मि जीइ उवओगो । जा दाणभोगरहिया सा पाविड्ढी अणत्थफला ॥४॥ SSSSESSESSESS2525252SSES ॥६७७n For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy