SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥१७८॥ B2525SESTSPISESTSSeSSISTE पाविदढी पाविज्जइ फलेग पारस पुत्रविहि अस्स । पावेण पाविणा वा इत्यस्ये सुणह दिटुंता ॥५॥ धर्मोपदेशमाकर्ण्य चक्रयाचष्ट जिनं प्रति । भगवस्तीर्थमुत्कृष्ट विद्यते किं महीतले ? ॥६॥ ज प्रभुः प्राहः भवत्पुत्रः पुण्डरीको गणाधिपः । यत्र तुङ्गे गिरौ मुक्ति गमी भूरिसुसाधुयुग् ॥७॥ तत्र तुङ्गाभिधे शैले कल्याणसुखदायके । अतीतानागते काले वर्तमाने जिनाधिपाः ॥ ८॥ केचिद्ययुर्गमिष्यन्ति निर्वृति समवासरन् । संसरिष्यन्ति केचिच्च ज्ञानिनः साधवः पुनः ॥९॥ युग्मम् । इतश्चतुश्चतुर्विंशतिकायां जिननायकः । चन्द्रवेगो ययौ मुक्तिं भूरिसाधुसमन्वितः ॥१०॥ कल्याणनगरे चन्द्र-भूपतेः पमाऽभवत् प्रिया । चन्द्रचूडः सुतश्चारु-गुणमाणिक्यसद्म च ॥११॥ पृष्टो राज्ञाऽन्यदा धर्म-घोषसूरीश्वरस्त्विति । भगवन् ! कानि रत्नानि वर्याणि सन्ति भूतले ॥१२॥ गुरुराचष्ट रत्नानि द्रव्यभावविभेदतः । द्वधा सन्ति नृप ! ह्यत्र परत्र सुखदानतः ॥ १३ ॥ द्रव्यरत्नानि पाषाण-मयानि भूरिशो भुवि । विद्यन्ते पुनराप्यन्ते धर्मादेव नरेश्वर ! ॥१४॥ तानि न ददते स्वर्गा पवर्गशर्म कर्हि चित् । ज्ञानदर्शनचारित्राणि रत्नानि तु सन्ततम् ॥१५॥ य एतानि नरो भक्त्याऽऽराधयत्यनिशं ध्रुवम् । स एव लभते मुक्ति स्वर्गशर्म न संशयः ॥१६॥ तदा सम्यक्त्वमादाय गुरूपान्ते महीपतिः । चकार जिननाथोक्तं धर्म जीवदयामयम् ॥१७॥ SESES2SSESESESTSISTSSZSE ॥१७८॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy