SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ततो लेपो गुरूपान्ते श्रावकप्रतिमां सदा । कुर्वन्नर्जयति श्रेयो महोदयगमोचितम् ॥ ४६॥ * दंसण-वय-सामाइअ-पोसह-पडिमा-अबंभ-सञ्चित्ते । आरंभ पेस-उद्दिट्ठवजए समणभूए अ ॥४७॥॥ इत्यादि प्रतिमां कृत्वा स्वर्णकोटीर्दश द्रुतम् । त्यक्त्वा ममान्तिके दीक्षां जग्राह शुभभावतः ॥४८॥ तस्य लेपयतेर्ज्ञानं केवलं शुभभावतः । बभूव साम्प्रतं गच्छभृद् ! गौतमगुणाकर ! ॥ ४९ ॥ श्रुत्वेति स्वामिनः पार्वे साधवो बहवस्तदा । संप्राप्त केवलज्ञाना ययुः शत्रुञ्जये शिवम् ॥५०॥ ततो वीरजिनोऽन्यत्र विहारं कृतवाँस्तदा । गौतमोऽपि गणाधीशो भव्यान् भूरीन् प्रबोधयन् ॥५१॥ शत्रुञ्जय कल्पवृ० ॥१७६॥ ASEESZESTSESTST2S2S2592 52525252525252525252SSS. श्री नेमिनाथस्य शत्रुञ्जयगिरेरू/नारोहणस्वरूपम् । अन्यदा विहरन्नेमिनाथो विमलभूभृतः । उपत्यकाक्षितौ देव-सहितः समवासरत् ॥१॥ तत्र प्रबोध्य भूयिष्ठ-भव्यजीवान् जिनेश्वरः । अनारुह्य गिरेरूचं व्यहार्षीदन्यनीति ॥२॥ IM||१७६॥ । For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy