________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शत्रुजय कल्पवृ०
॥१४६॥
122SSSSETSESESSE25252
भीमाह्वनगरे भीम-भूपस्याभूत् सुरी प्रिया । बहूपयाचितैः पुत्रोऽजनि जीवाभिधानभृत् ॥ ७ ॥ वर्धमानः क्रमात पुत्रो जीवितादतिबल्लभः । आसीद् भूपस्य लोकानां सदारामकुमारवत् ॥८॥ राज्ञा ध्यातं सुतायाऽस्मै वेधैर्दास्यामि स्वौषधम् । तथा यथा भवेत् सूनुर्नीरोगोऽयं चिरं खलु ॥९॥ तत आकार्य चत्वारो वैद्याः पृष्टा इति स्फुटम् । दत्थौषधं तथा सूनोर्यथा रोगो न जायते ॥१०॥ आद्यो वैद्यो जगावग्रे-तनं हन्ति ममौषधम् । यदि रोगो भवेन्नैव तदा हिनस्ति तं द्रुतम् ॥११॥ राजा प्रोवाच भो वैद्य ! सृतं तवौषधैर्मम । सदसद्रोगसत्तां तु केवली वेत्ति नापरः ॥१२॥ द्वितीयः प्राह यद्यस्ति रोगस्तं हन्ति स्वौषधम् । न चेत्तदा गुणं नैव दोष नैव करोत्यलम् ॥ १३ ॥ राजा प्राहौषधस्ताव-कीनः सृतं सुतस्य मे । रोगस्य सदसत्सत्तां वेत्ति ज्ञान्येव नापरः ॥१४॥ तृतीयो वैद्यराट् प्राह रोगो यद्यस्ति पूर्वतः । तदा तं हन्ति नान्यं तु भवन्तं हन्ति चौषधम् ॥१५॥ चतुर्थोऽवक पुराचीन-विद्यमान-भविष्यतः । रोगान् ममौषधं हंति पुष्टिं च कुरुते तनोः ॥१६॥ दापितं भूभुजा तुर्य-मौषधं सूनवे तथा । आजन्माऽजनि नीरोगो यथा भूपतिनन्दनः ॥१७॥ उपनयोऽत्र-दानशीलतपोभावा बलिनः स्युर्ययोत्तरम् । भावना विद्यते तुयौं-पधतुल्या शिवप्रदा ॥१८॥ इत्यादिधर्ममाकर्ण्य भव्या जीवा अनेकशः । लात्वा व्रतं ययुर्मुक्ति सिद्धपर्वतमस्तके ॥ १९ ॥
LTSSESSESPESSPSSESESTIE
॥ १४६॥
For Private and Personal Use Only