SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तत्र वर्षाचतुर्मासं स्थितः षोडश तीर्थकृत् । बोधयामास भूयिष्ठ-भव्यान् जिनमते क्रमात् ॥ २० ॥ एवं विहारमातन्वन् शान्तिनाथोऽवनीतले । शत्रुञ्जये समायातो बहून् वारान् सुसाधुयुग ॥२१ ।। mmmmmmmmmma m mmmmmmmmmmmm शत्रुञ्जय कल्पवृ० ॥१४७॥ 2PSZS29212S ॥ श्री कुन्थुतीर्थङ्करस्य शत्रुञ्जयागमन-समवस्मृतिस्वरूपम् ॥ हस्तिनागपुरे सूर-भूपस्य श्रीरभूत् प्रिया । वैशाखासितभूतेष्टा-तिथौ सूतेस्म सा सुतम् ॥१॥ वासवेन कृते जन्मो-त्सवे जनुर्महः पिता । कृत्वा सूनोर्ददी नाम कुन्थुः सज्जनसाक्षिकम् ॥२॥ साधयित्वाऽथ षट्खण्डां भुवं त्यक्त्वा च रेणुवत् । जग्राह संयमं दत्त्वा दानं हायनमात्रतः ॥३॥ क्षिप्त्वा कर्म क्रमात् प्राप्य ज्ञानं श्रीकुंथुतीर्थकृत् । बोधयन् भविनः शत्र-जये तीर्थे समीयिवान् ॥४॥ तत्र द्वादश पर्षत्सू-पविष्टासु जिनेश्वरः । दातुं धर्मोपदेशं तु प्रववर्ते शिवप्रदम् ॥ ५॥ अत्र कथा-सिद्धाह्वनगरे सिद्ध-सेनस्य मेदिनीपतेः । प्रजाः पालयतः सर्वाः सुखवन्त्योऽभवन् क्रमात् ॥६॥ तत्र भीमाभिधः कुम्भ-कारोऽतीव विचक्षणः । परजल्पनभूत्यादौ कुरुतेऽणक्षरं सदा ॥७॥ परेषां गमने वस्त्र-भूपादिपरिधापने । जल्पनं वीक्ष्य कुरुतेऽणक्षरं कुम्भकृत् सदा ॥ ८ ॥ 5259LEISSZSZS52SSPS ॥१४७॥ । For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy