SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra शत्रुब्जय कल्पवृ० 11 280 11 25525252525525525525525 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनन्तस्तीर्थकृत् पृथ्वीं च स्वविहारतः । सिद्धाद्रौ समवासात् कोटाकोटिसुरार्चितः ॥ ६ ॥ तत्रासङ्ख्येषु भव्येषु मिलितेषु शिवाचले । अनन्तेशो ददौ धर्मोपदेशमिति शर्मदम् ॥ ७ ॥ * आर्यदेशकुलरूपबलायु-बुद्धिबन्धुरमवाप्य नरत्वम् । धर्मकर्म न करोति जडो यः पोतमुज्झति पयोधिगतः सः ॥5 * " मज्जं विसयकसाया निद्दा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पाडंति संसारे || ९ || फ्र जीवस्याभयदानेन मनुजोऽत्र परत्र च । सुखवान् जायते जीर्ण श्रेष्ठिव देव बहुकालतः ॥ १० ॥ पुरे श्रीनिलये जीर्ण श्रेष्ठिनस्तनयास्त्रयः । कर्म्मा मर-मुकुन्दाह्रा बभूवू रूपशालिनः ॥ ११ ॥ पृथक् पृथग् महेभ्यानां नन्दिनीर्निजनन्दनाः । तातेन कुर्वता चारू-त्सवं तु परिणायिताः ॥ १२॥ परिग्रहप्रमाणं तु गृहता श्रेष्ठिना पुरा । महिष्येका च गौरेका मुत्कले मोचिते ननु ॥ १३ ॥ वत्सस्य कुरुते चिन्तां वारकेण वधूत्रयम् । चारि पानीयदानेन सुस्थानबन्धनेन च ॥ १४ ॥ जायमानेऽन्यदोद्वाहोत्सवे पुत्र्या बुभुक्षितः । विस्मृतो वत्सकचारि - पानीयदानतस्तदा ॥ १५ ॥ द्वितीये दिवसे श्रेष्ठी वत्सं वीक्ष्य बुभुक्षितः । जगाद भी स्नुषा ! वत्सः कृशो जातः कथं भृशम् १ ॥ १६ ॥ *" तिरिआ कसंकुसारानिवाय वहबंधजंतणसयाई । नवि इहयं पाविता परत्थ जड़ निअमिआ हुंता ॥१७॥ " 5 स्नुषाः प्रोचुरयं वत्सः पुत्र्या विवाहवासरे । विस्मृतोऽतस्तृणादीनां दानात्तस्मात् कृशोऽभवत् ॥ १८ ॥ For Private and Personal Use Only 1525252525252s ॥ १४० ॥
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy