SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir * यतः-"ठाणं उच्चुच्चयरं मझं हीणं च हीणतरगं वा । जेण जहिं गन्तव्वं चिट्ठावि से तारिसी होइ ॥३२॥ ततो मयंभवं प्राप्य मीनजीवः प्रियायुतः । शत्रुचये ययौ मुक्ति सर्वकर्मगणक्षयात् ॥३३॥ विमलस्य प्रभोः पाश्र्वे श्रुत्वेति धर्ममादरात् । अनेक भविनो जग्मु-महोदयपुरी रयात् ॥३४॥ केचित्तत्र गिरौ स्वामि-वचः श्रुत्वा शिवं ययुः । केचिद् देवालये जग्मुः केचिद्राज्यमनुत्तरम् ॥३५॥ विमलस्य प्रभोस्तत्र तिष्ठतः साधवस्तदा । लक्षमेकं ययुर्मुक्ति-नगरीं पातकक्षयात् ॥३६ ॥ शत्रुजय कल्पवृ० ॥ १३९॥ ESESTSESTSITEESSAGE - - - - - - -* ॥ श्री अनन्तजिनस्य शत्रुञ्जयागमन-समवसृतिस्वरूपम् ॥ अयोध्यायां पुरि मापः सिंहसेनोऽभवन्नयी । तस्यासीत् सुयशा पत्नी लक्ष्मीरिव रमापतेः ॥ ११ ॥ वैशाखासितपक्षस्य त्रयोदश्यां शुभे क्षणे । सुयशा सुषुवे पुत्रं गजादिस्वप्नसूचितम् ॥२॥ हरिणा विहिते जन्मोत्सवे जन्मोत्सवं पिता । कृत्वा सुनोरनन्तेति नाम दत्ते स्म सादरम् ॥३॥ प्राप्य राज्यं पितुः पार्थात् त्यक्त्वा लात्वा च संयमम् । कर्मक्षयादनन्तोऽर्हन् केवलज्ञानञ्जसा (माप्तवान् ) H* वीरं अरिद्वनेमिं पास मल्लिं च वासुपुज्जं च । एए मोत्तूण जिणे अवसेसा आसि रायाणो ॥५॥5 SS@SCSEST ASPSESSESESSES: For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy