________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
___ यत्र ऋषभसेनप्रमुखास्तीर्थकरा असङ्ख्याताः समवसृताः ‘सिद्धाः' सिद्धिंगताः 'सेले' शैले, स च विमलगिरिस्तीर्थ जयतात् । अत्र कथा
शत्रुम्जय
कल्पव०
SISTSEITT552525252SSIST
॥९५॥
॥ श्री ऋषभजिनस्य शत्रुजयागमनसम्बन्धः ॥ अयोध्यायां जनानन्दा-भिधो भूमीपतिनयी । पत्नी शीलवती नाम्ना तस्यासीच्छीलशालिनी ॥१॥ गजाहिवह्निपर्यन्तैः स्वप्नश्चतुर्दशप्रमः । सूचितस्तनयोऽसावि शीलवत्या सुखं निशि ॥२॥ “गयवसहसीहअभिसेयदामससिदिणयरं झयं कुंभं । पउमसरसागरविमाणभवणरयणुच्चयसिहि च" ॥३॥ जन्मोत्सवः कृतः शक्र-पितृभ्यां तस्य तु क्रमात् । पिता ऋषभसेनेति नामाऽदाल्लसदुत्सवम् ॥४॥ वर्द्धमानः क्रमात् प्राप्य राज्यं पैतृकमद्भुतम् । त्यक्त्वा च तृणवद्राज्यं जग्राह संयम स च ॥५॥
छद्मस्थतां व्यतिक्रम्य श्रीमान् ऋषभसेनकः । सम्प्राप्य केवलज्ञानं सुरासुरनमस्कृतः ॥६॥ । वात्रये मणीरूप्य-जाम्बूनदमये वरे । उपविश्याऽऽसने तीर्थ-रोजगौ वृषं तदा ॥७॥ H* अपि लभ्यते सुराज्यं लभ्यन्ते पुरवराणि रम्याणि । नहि लभ्यते विशुद्धः सर्वज्ञोक्तो महाधर्मः ॥ ८ ॥
255TSSTSE5ZSTSESTSCSESZI
For Private and Personal Use Only