SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शत्रुञ्जय कल्पवृ० ॥२४॥ SESTSUSTUSESTST25252SSTE ढङ्कादिपञ्चकूटेषु याता यास्यन्ति यान्ति ये ! शिवं तेपां न छअस्थैः संख्या ज्ञायेत च क्वचित् ॥१॥ इत्यादि ढङ्कादिपञ्चकटवर्णनं पुरापि कृतमप्यस्ति । तेनाऽत्र नोच्यते । जो अरयछग(च्छक्क)म्मि असीसत्तरिसट्रीपन्नवारजोयणए । सगरयणीविच्छिन्नो सो विमलगिरी जयउ तित्थं ।६॥ 'यो' गिरिः अरकेषु षट्सु क्रमात् अशीति-सप्तति-पष्टि-पञ्चाशत्-द्वादश-सप्तहस्तप्रमाणोऽस्ति, स विमलगिरिस्तीर्थ जयतात् चिरम् ॥६॥ जो अट्रजोअणुच्चो पन्ना-दसजोअणं च मूलवरि । विच्छिन्नो रिसहजिणे सो विमलगिरी जयउ तित्थं ॥७॥ 'यो' गिरिः-पर्वतः श्रीऋषभदेवे विजयमाने अष्टौ योजनान्युच्चः, “ मौलौ"धुरि पञ्चाशद्योजनानि क्षितौ विस्तीर्णः " उपरि" ऊर्ध्व दशयोजनानि विस्तीर्णः, प्रथमजिने वर्तमाने स विमलगिरिर्जयतात्तीर्थम् ॥ ७ ॥ जहिं रिसहसेणपमुहा असंख तित्थंकरा समोसरिआ । सिद्धा य सिद्धसेले सो विमलगिरी जयउ तित्थं ॥ ८॥ 222522625ZRSSTSESC25 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy