SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie शत्रुज्जय. कल्पवृ० ॥८७॥ 1252SSESEIZSPISESTUSES H. यतः-"अजवृषमृगाङ्गनाकर्कमीनवणिजांशकेष्विनाधुच्चाः । दशशिख्यष्टाविंशति तिथीन्द्रियनिधनविशेषु ॥१०॥ * सुखी भोगी धनी नेता जायते मण्डलाधिपः । नृपतिश्चक्रवर्ती च क्रमादुच्चगृहे फलम् ॥११॥॥ यस्मिन् क्षणे ग्रहा उच्चा द्वित्रा भवन्ति वासरे । तस्मिन्नौषधयोगेन राज्यस्त सुतं वरम् ॥ १२ ॥ जनिते तनये तस्मिन् राज्ञीमृत्युमुपाययौ । चिन्तितं नहि कस्यापि जायते दुष्कृतोदयात् ॥१३॥ * अघटित घटितानि घटयति सुघटित घटितानि जर्जरीकुरुते । विधिरेव तानि घटयति यानि पुमान् नैव चिन्तयति ॥ स्तन्यपानादिदानेन धात्र्या संवर्धितोऽनिशम् । भीमनामा सुतोऽभीष्टोऽभवत् तातस्य सन्ततम् ॥१५॥ ततोऽन्या भूमिभूगपत्नी सूते स्म नन्दनं वरम् । तस्याऽदाजनको नाम हरेत्याह्वां नरेश्वरः ॥१६॥ राज्ञी स्वसुनवे राज्यं दातुकामा सपत्निजम् । निहन्तुं ददते धान्य-मध्ये श्वेडं निरन्तरम् ॥१७॥ दृढायुष्कतया तस्य लग्नं न गरलं मनाम् । विमातृचेष्टितं सर्व भीमो जने नृपाङ्गजः ॥१८॥ भीमो दध्यौ न राज्येच्छा विद्यते मम चेतसि । विमातेयं मुधा हन्तु मां वाञ्छति सदा दृढम् ॥१९॥ निर्गत्य नगराद् भीमो ययौ शत्रुञ्जयाचले । ददर्श तत्र भूरीणि विवराणि वराणि सः ॥२०॥ ' तेषु किन्नर-किन्नों गीतानि वृषभप्रभोः । गायन्ती रञ्जयन्त्येव सुरान् यक्षान् नरानपि ॥ २१ ॥ निर्झरेषु पिबन्त्यम्बु व्याघ्र-पञ्चास्य-फेरवः । अदन्तः स्वेहितं भिक्षं तत्र तिष्ठन्ति सौख्यतः ॥ २२ ॥ BASTISESSESSESZTISTSS252 ॥८७॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy