SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अधिकरणसारावल्याम् भ. २. __- (भथोपसंहारदर्शनाधिकरणम् ॥ ८॥rnशक्तो कर्तृपकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वन्तस्मादग्रे सदेकं किमुपकरणयेदित्यसच्छक्तिभेदात् । क्षीरायस्कान्तलूतात्रिदशमुनिमुखान्वीक्ष्य तोष्टव्यमस्मिन् संकल्पादेव जीवो नुदति निजवपुर्विश्वरूपस्तथेशः॥ १६ -- (अथ कृत्स्नप्रसक्त्यधिकरणम् ॥ ९ ॥)--- कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किश्चिधशानिष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन् । ब्रह्मोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्यात्तन्मानात्तद्गहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व ॥ १७ संयोगाख्यं हि कार्य विभुतदिरयोस्स्यादणूनाम्मिथो वा कात्स्न्नांशेन वा तद्विहतमिति वदन् शून्यवादे निमज्जेत् । सांख्योऽपि प्राह विभ्वी प्रकृतिमिति कथन्यूनसृष्टिस्ततस्स्यान्मायादिष्वेवमूह्यं निगमनिगदिता त्वक्षता पद्धतिर्नः ॥ १८ ---(अथ प्रयोजनवत्त्वाधिकरणम् ॥ १०॥ आत्मार्थ विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात् कारुण्याहःखसृष्टिने भववि न च सा सर्वशक्तेश्चिकित्सा । सर्वज्ञस्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोj लीलासौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः॥ १९ विश्वन्दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला संजायेतासमञ्जक्रमत इति भवेनिर्दयत्वादिदोषः। मैवं बीजाङ्करादिक्रमविषमभवानादिकौंधभाजां जीवानां सौति तत्तत्फलमिति करुणासाम्ययोराहाणात् ॥ २० For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy