SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. २.] रचनानुपपत्यधिकरणम्. दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रकृप्तौ खेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात् । अत्यन्तादृष्टमर्थ भणितुमधिकृताच्छास्त्रतस्सर्वकर्तुस्सिद्धौ बाधाद्यनर्हषमितिपरवती सर्वधर्मोपपत्तिः॥ २१ सांख्यस्मृत्या विरोधाद्विधिमतविहतेः कार्यवैरूख्यतोऽस्मिबेकार्थानेकतन्त्रोदितविहततया देहभोगावियुक्त्या । कार्योपादानभेदात् स्वहितविहतितः कारकस्तोमहाने कृतत्स्नांशाधहबाधात् कृतिविफलतयाप्युत्थितं प्रत्यविद्ध्यत्।। २२ इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु अधिकरणसारावल्यां द्वितीयस्याध्यायस्य प्रथमः पादः ॥ १॥ -- ---(अथ द्वितीयस्याध्यायस्य द्वितीयः पादः ॥) रचनानुपपत्यधिकरणम् ॥१॥ १ बाधाभावादकम्पे स्थितवति निगमैब्रह्महेतुत्ववादे भूयः किं वीतरागो वदति परपरीवादमत्रेत्ययुक्तम् । प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसन्देहशान्त्यै तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता तर्कपादे हि वार्या ॥ षड्विंशालम्बिसांख्यं स्फुटतरपठितं भारते योगतुल्यं तत्स्थत्वात् पञ्चविंशस्त्विति च निगदितस्सर्वतत्त्वान्तरात्मा। तस्मात् सेशानतन्तं श्रुतिसमधिगतं स्थापयित्वाथ सूत्रः पक्षं त्वीशानपेक्षं प्रतिवदति नयैरुत्कटप्रत्यवायम् ।। अव्यक्तादीन्पदार्थाननुमितिमुखतस्स्थापयन्तस्स्वबुद्ध्या षटत्रिंशत्तत्त्ववादप्रभृतिषु न कथं सङ्गमिच्छन्ति सां ख्याः। For Private And Personal Use Only
SR No.020697
Book TitleSharirik Mimansa Bhashye Part 02
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1910
Total Pages595
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy