________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
करिष्यतीति समाधान, तथा च तस्य भगवतः कथं पुष्करावर्तमेषो. पमेयत्वमिति चेत्, यथा षष्ठारकप्रवेशे क्षारादिभिर्मेपैर्विदग्धानि वृक्षौषधिलताधान्यादीनां बीजानि पुनः प्रथमारकप्रवेशे पुष्करावन पुनरुत्पाद्यन्ते, यदुक्तं जंबूद्वीपप्रज्ञप्तिसूत्रे षष्ठारकवर्णनेऽप्यालापकः यथा ' अरसमेहा विरसमेहा खारमेहा-इत्यादि, [ वक्ष. सू. ३६] तत्रैव च 'बहुपयारे रुक्खगुच्छगुम्मवल्लिपवालंकुरमाइएतणवणफ्फइकाइए ओसहिओ अविद्धसेहित्ति [ जंबुद्वी. ] [ बहुप्रकारे वृक्षगुच्छगुल्मवल्ली प्रवालाङ्कुरादिके तृणवनस्पतिकायिके औषधिषु आविध्वंसेषु इति ] तत्रैवं चोत्सर्पिण्याः प्रथमारकवर्णने चालापकः ' तेणं कालेणं तेणं समयेणं पुरुकलसंवट्टए णामं महामेहे [ पाउ.
भविस्सइ ] भरहप्पमाणमित्ते आयामेणं तयाणुरुवं च णं [विक्खंभबाहल्लेणं, तएणं से पुरुकलसंवट्टए महामेहे खिप्पामेव तणत. णाइस्सति, विप्पामेव तणतणाइत्ता, खिप्पामेव पविज्जूइस्सति, खिप्पामेव पविज्जूइत्ता, खिप्पामेव जुगमुसलप्पमाणमत्ताहिं धाराहिं
ओघमेघं सत्तरत्तं वासं वासिस्सति जेणं भरहस्स वासस्स भूमिभागं इंगालभूअं, मुम्मुरभू, छारिभू, तत्तकवल्लुअभूअं, तत्तसमजोइमूअं निबाविस्संति' [वक्ष. २. सू. ३८] [तस्मिन् काले तस्मिन् समये पुष्करसंवर्तकः नाम महामेधः प्रादुर्भविष्यति, मरतप्रमाणमात्रः आयामेन तदानुरूपं च विष्कंभबाहल्येन, ततः स पुष्करसंवर्तकः महामेघः क्षिप्रमेव स्तनस्तनीष्यति क्षिप्रमेव स्तनस्तनीत्वा, क्षिप्रमेव प्रविद्यतिष्यति, क्षिप्रमेव प्रविद्युतित्वा, क्षिप्रमेव युगमुशलप्रमाणमात्राभिः धाराभिः ओघमेचं समरात्रं वर्षा वर्षिष्यति येन मरतस्व
For Private And Personal Use Only