SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir करिष्यतीति समाधान, तथा च तस्य भगवतः कथं पुष्करावर्तमेषो. पमेयत्वमिति चेत्, यथा षष्ठारकप्रवेशे क्षारादिभिर्मेपैर्विदग्धानि वृक्षौषधिलताधान्यादीनां बीजानि पुनः प्रथमारकप्रवेशे पुष्करावन पुनरुत्पाद्यन्ते, यदुक्तं जंबूद्वीपप्रज्ञप्तिसूत्रे षष्ठारकवर्णनेऽप्यालापकः यथा ' अरसमेहा विरसमेहा खारमेहा-इत्यादि, [ वक्ष. सू. ३६] तत्रैव च 'बहुपयारे रुक्खगुच्छगुम्मवल्लिपवालंकुरमाइएतणवणफ्फइकाइए ओसहिओ अविद्धसेहित्ति [ जंबुद्वी. ] [ बहुप्रकारे वृक्षगुच्छगुल्मवल्ली प्रवालाङ्कुरादिके तृणवनस्पतिकायिके औषधिषु आविध्वंसेषु इति ] तत्रैवं चोत्सर्पिण्याः प्रथमारकवर्णने चालापकः ' तेणं कालेणं तेणं समयेणं पुरुकलसंवट्टए णामं महामेहे [ पाउ. भविस्सइ ] भरहप्पमाणमित्ते आयामेणं तयाणुरुवं च णं [विक्खंभबाहल्लेणं, तएणं से पुरुकलसंवट्टए महामेहे खिप्पामेव तणत. णाइस्सति, विप्पामेव तणतणाइत्ता, खिप्पामेव पविज्जूइस्सति, खिप्पामेव पविज्जूइत्ता, खिप्पामेव जुगमुसलप्पमाणमत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिस्सति जेणं भरहस्स वासस्स भूमिभागं इंगालभूअं, मुम्मुरभू, छारिभू, तत्तकवल्लुअभूअं, तत्तसमजोइमूअं निबाविस्संति' [वक्ष. २. सू. ३८] [तस्मिन् काले तस्मिन् समये पुष्करसंवर्तकः नाम महामेधः प्रादुर्भविष्यति, मरतप्रमाणमात्रः आयामेन तदानुरूपं च विष्कंभबाहल्येन, ततः स पुष्करसंवर्तकः महामेघः क्षिप्रमेव स्तनस्तनीष्यति क्षिप्रमेव स्तनस्तनीत्वा, क्षिप्रमेव प्रविद्यतिष्यति, क्षिप्रमेव प्रविद्युतित्वा, क्षिप्रमेव युगमुशलप्रमाणमात्राभिः धाराभिः ओघमेचं समरात्रं वर्षा वर्षिष्यति येन मरतस्व For Private And Personal Use Only
SR No.020695
Book TitleShanti Shloak Tika Tatha Anyamat Dushanam
Original Sutra AuthorN/A
AuthorVikramvijay
PublisherChandulal Jamnadas
Publication Year1954
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy