SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । ॥ ३३ ॥ एकविद्या धरस्य पराजयमा ABSTRAMGARASICALCACHERECER अच्छी निमीलियसुय रहिं चिर साहिय विजयविज, उणु खणे खणे जायहिं जुज्झसज्ज । अविगणिय मरण रणरसियचित्त, भुयदंडमहाबलमयविलित्त ॥३॥ इय तेसिं खयराण परोप्पर जुज्झिराणमेकेणं । लद्धण छलं अन्नो पहओ गुरुमोग्गरेण सिरे ॥ ४ ॥ पडिओ धरणीवढे ममंतिए विगयचेयणो सो य । मुच्छानिमीलियच्छो विच्छाओ छिन्नरुक्खोच ॥ ५॥ एत्थंतरे तयणुमग्गेण चेव कड्डियनिसियखग्गो पधाविओ इयरो विजाहरो तस्स वहनिमित्तं, मुणिओ य मए जहा एसो एयस्स विणासणकए एतित्ति, तओ मए भणिया सद्दवेहिणो धाणुहिया अंगरक्खा य, जहारे रे रक्खह एवं भूमीतलनिवडिय महाभागं । एवं विणासणुज्जुयमित्तं खयरं पडिक्खलह ।।१॥ अक्षिणी निमील्य स्वपन्ति चिरसाधितविजयविद्याः, पुनः क्षणे क्षणे जायन्ते युद्धसज्जाः । अविगणय्य मरणं रणरसिकचित्ताः । भुजदण्डमहाबलमदविलिप्ताः इति तेषां खेचराणां, परस्परं युद्धमानानामेकेन । लब्ध्वा छलमन्यः प्रहतो गुरुमुद्रेण शिरसि ॥१॥ पतितो धरणीपृष्ठे, ममान्तिके विगतचेतनः स च । मूर्छानिमीलिताक्षो, विच्छायश्छिन्नवृक्ष इव ॥५॥ अत्रान्तरे तदनुमार्गेणेव कृष्टनिशितखड्गः प्रधावित इतरो विद्याधरस्तस्य वधनिमित्तं, ज्ञातश्च मया यथैष एतस्य विनाशनकृते एतीति, ततो मया भणिताः शब्दवेधिनो धानुष्का अङ्गरक्षकाच, यथा रे रे रक्षत एनं भूमितलनिपतितं महाभागम् । एतं विनाशनोवतमानं खचरं प्रतिस्खलत SECACAECRECORRECE ॥ ३३॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy