SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FACE नरविक्रमचरित्रे । असिखेडयहत्थेहिं तस्संग छाइयं वरमडेहिं । ओगासमलभमाणो रुद्धो खयरो तओ भणइ ॥२॥ हे भो नरिंद ! मुंचसु एवं खयराहम मम वहट्ठा । एसो खु मज्झ वइरी विणासियवो मएऽवस्सं ॥३॥ भणिओ य मए खयरो किं पलवसि ते पिसायगहिओछ । किं एस खत्तधम्मो ? जेणेवमहं करेमित्ति ॥ ४॥ किं चावर मिमिणा जेणेयं मारिउं समीहेसि । सो भणइ एस मम दारभोगरसिओत्ति ता हणिमो ॥ ५॥ ताहे मए स भणिओ साहू इयरो व होउ नऽप्पेमि । सरणागयरक्खणलक्खणं च राईण खत्तवयं ॥ ६॥ उबद्धमिउडिभंगो रोसारुणनयणजुयलदुप्पेच्छो । फरुसक्खरेहिं खयरो ताहे में भणिउमाढत्तो ॥ ७॥ रे रे दुहनराहिव ! मा बोहसु केसरि सुहपसुतं । दिट्ठीविसाहितुंडं कंडूयसु मा करग्गेण ॥ ८॥ असिखेटकहस्तैस्तस्याङ्ग छादितं वरभटैः । अवकाशमलभमानो रुद्धः खचरस्ततो भणति ॥२॥ हे भो नरेन्द्र ! मुख एतं खचराधम मम वधार्थम् । एष खु मम बैरी विनाशयितव्यो मयाऽवश्यम् ॥३॥ भणितश्च मया खचरः किं प्रलपसि त्वं पिशाचगृहीत इव । किमेष क्षत्रधर्मों येनैवमहं करोमीति किं चापराद्धमनेन येनैतं मारयितुं समीहसे । स भगति एष मम दारभोगरसिक इति तस्माद् हन्मः ॥५॥ तदा मया स भणितः साधुः, इतरो वा भवतु नार्पयामि । शरणागतरक्षणलक्षणं च राज्ञां क्षत्रव्रतम् ॥६॥ उद्धभृकुटिमको रोपारुणनयनयुगलदुष्प्रेक्षः । परुषाक्षरैः खचरस्तदा मां भणितुमारब्धः रे रे दुष्ट नराधिप! मा बोधय केसरिणं सुखप्रसुप्तम् । दृष्टिविषाहितुण्डं कण्ड्यस्व मा कराण ॥८ ॥ वीरसेन| कृता पराजितविद्याधरस्य वधार्थमागतस्य तर्जना ॥ HOGICASAASACA-CAROO CACACADORE ॥३४॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy