SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रमचरित्रे | ॥ ३२ ॥ www.kobatirth.org सोरभभरलोभ मिलंतरणज्झणंतफुल्लंघय रिंछोलि लिहिज्ज माणमयरंदं नवसहयारीमंजरीपुंजं ताव सहसच्चिय सुणेमि नियपरियणकलयलं । कहूं ? - सामी ! पेच्छह गयणंगणंमि कह वट्टए महाजुज्झं १ । सज्झसकरमहभीमं सुराण विजाहराणं वा ।। १ । एवं सोचा एवि उत्ताणी कयानिमेसलोयणेण उड्डमवलोयमाणेण दिट्ठा विविधपयारेहिं जुज्झमाणा गयणमि विजाहरा, ते य एवं जुज्झति सियमल्ल सवलसिल्लमूल अवरोप्यरु मेल्लहिं भिंडिमाल | वंचावहि तक्खणि लद्ध रक्ख पुण पहरह जय जस सङ्घपक्ख ? खणु निहुरमुट्ठिहिं उट्ठियंति, खणु पच्छिमभागमणुवयंति । खणु जण गजणणि गालीउ देंति, खणु नियसोंडीरिम कित्तयति ॥ २ ॥ मिलद्रणज्झणत्पुष्पन्धयरिन्छोलिलिह्यमानमकरन्दं नवसह्कारमञ्जरीपुत्रं तावत् सहसैव शृणोमि निजपरिजनकलकलम् । कथम् ? स्वामिन् ! प्रेक्षस्व गगनाङ्गणे कथं वर्तते महायुद्धम् । साध्वसकर मतिभीमं सुराणां विद्याधराणां वा ॥ १ ॥ एवं श्रुत्वा मयाऽपि उत्तानीकृतानिमेषलोचनेन, ऊर्ध्वमवलोकमानेन दृष्टा विविधप्रकारैर्युध्यमाना गगने विद्याधराः, ते चैवं युध्यन्ते - शितलक सर्वलसिलशूलान् परस्परं मुक्तभिन्दिपालान् । वञ्चयन्ति तत्क्षणं लब्धरक्षाः पुनः प्रहरन्ति जययशः सर्वपक्षाः || १ || क्षणे निष्ठुरमुष्टिभिरुत्तिष्ठन्ति, क्षणे पश्चिमभागमनुव्रजन्ति । क्षणे जनकजननीनां गालीर्ददति क्षणे निजशौण्डीयं कीर्तयन्ति ॥ २॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir गगने विद्या घराणां महायुद्ध |प्रेक्षणम् ॥ ॥ ३२ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy