SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे । ॥ २३ ॥ www.kobatirth.org हारद्धहारकची कलावमणिमउड मंडियसरीश रणज्झणिरमहुरने उरखपूरिय दसदिसाभागा ।। १९ । नवपारियायमंज रिसोरभरह सुम्मिलंतभसलकुला । धरियधवलायवत्ता तहागया देवया एका || २० || जुम्मं । तीए भणियं नरसिंघ ! निच्छियं तंसि चैव नरसिंघो । जेणेस महापावो खत्तियखयकारओ निहओ ।। २१ ।। रणा भणियं कह देवि ! कहसु खत्तियखयंकरो एस ? मड़ जीवंते संपड़, पडिभणड निवं तओ देवी ।। २२ ।। एएण किंपि सिद्धिं समीहमाणेण पावसमणेण । हणिया कलिंगरंगंग हूणपंचाल मुहनिया || २३ || दिडिप्पवंचमाइंदजालप मुहेहिं कूडकवडेहिं । अच्छरियाई दार्वितरण को को न वा नडिओ ? ॥ २४ ॥ नय केणवि एस जिओ न यावि एयस्स लक्खियं सीलं । तुमए उभयंपि कयं अहह मई निम्मला तुज्झ ॥ २५ ॥ हारार्धहारकाची कलापमणिमुकुटमण्डितशरीरा रणध्वनन्मधुरनू पुरखपूरितदशदिशा भागा नवपारिजातमञ्जरी सौरभरभसोन्मिलद्धमरकुला । वृतधवलातपत्रा तथाssगता देवता एका तया भणितं नरसिंह ! निश्चितं त्वमसि चैव नरसिंहः । येनैष महापापः क्षत्रियक्षयकारको निहतः राज्ञा भणितं कथं देवि ! कथय क्षत्रियक्षयङ्करः एषः ? मयि जीवति सम्प्रति प्रतिभणति नृपं ततो देवी ।। २२ । एतेन कामपि सिद्धिं समीहमानेन पापश्रमणेन हताः कलिङ्गवा हूण पञ्चाप्रमुख नृपाः दृष्टिप्रपञ्चमायेन्द्रजालप्रमुखैः कूटकपटैः । आश्चर्याणि दर्शयता कस्को न वा नटितः ।। १९ ।। ॥ २० ॥ [ युग्मम् ] ।। २१ । न च केनापि एष जितो न चापि एतस्य लक्षितं शीलम्। त्वयोभयमपि कृतम मतिर्निर्मला त For Private and Personal Use Only ।। २३ ।। ।। २४ ।। ।। २५ ।। Acharya Shri Kailassagarsuri Gyanmandir देवता आगमनं घोरशिव स्य च प्रपञ्च कथनम् ॥ ॥ २३ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy