SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रमचरित्रे । घोरशिव| पराजयः॥ ॥२२॥ COCCASIOCOCCASSACROCOM रत्नावि तक्खणं चिय दक्ख चणओ इमस्स सस्थजुओ । हत्थो पहारसमए बद्धो नियबाहुबंधेण ॥ १२ ॥ भुयदंडनिविडपीडणविहडियदढपहरणंमि हत्थंमि । मुहिप्पहारपहओ निवाडिओ सो धरणिवढे ॥ १३ ॥ दढमततंतसिद्धीवि विहडिया तस्स तंमि ममयंमि । विवरंमुहमि दइवे अहवा सवं विसंवयइ ॥ १४ ॥ अह वीसमिऊण खणं घोरसिवो फुरियवीरिओ सहसा । पारद्धो रन्ना सह जुज्झेउं बाहुजुज्झेणं ।। १५ ॥ मल्लाण व खणमुट्ठीण पडणपरिवत्तणुव्वलणभीमो । सरहसहसंतभूओ अह जाओ समरसंरंभो ॥ १६ ॥ निविड यदंडचंडिमसंपीडणविहडियंगवावारो । मुच्छानिमीलियच्छो अह निहओ सो महीवइणा ॥१७॥ एत्थंतरंमि तियसंगणाहिं वियसंतसुरहिकुसुमभरो । जयजयसहुम्मीसो पम्मुक्को नरवइमिरंमि ।। १८ ॥ राज्ञाऽपि तत्क्षणं चैव दक्षत्वादस्य शस्त्रयुक्तः । हस्तः प्रहारसमये बद्धो निजबाहुबन्धेन ॥ १२ ॥ भुजदण्डनिबिडपीडनविघटितदृढपहरणे हस्ते । मुष्टिप्रहारप्रहतो निपातितः स धरणिपृष्ठे दृढमन्त्रतन्त्रसिद्धिरपि विघटिता तस्य तस्मिन् समये । विपरीतमुखे देवे अथवा सर्व विसंवदति अथ विश्राम्य क्षणं घोरशिवः स्फुरितवीर्यः सहसा । प्रारब्धो राज्ञा सह योद्धं बाहुयुद्धन मल्लानामिव क्षणमुत्थानपतनपरिवर्तनोद्वलनभीमः । सरभसह सद्भूतोऽथ जातः समरसंरम्भः निबिडभुजदण्डचण्डिमसंपीडनविघटिताङ्गब्यापारः । मूच्छानिमीलिताक्षोऽथ निहतः स महीपतिना।।१७।। अत्रान्तरे त्रिदशाङ्गनाभिर्विकसत्सुरभिकुसुमभरः । जयजयशब्दोन्मिश्रः प्रमुक्तो नरपतिशिरसि ॥२२॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy