SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie पुत्रवर प्रदानम् ॥ नरविक्रमचरित्रे। ॥२४॥ PEOCALCRECONOCORRECORRECI इय तुह असरिससाहससुंदरचरिएण हरियहिययाए । मम साहसु किंपि वरं जेणाहं तुज्झ पूरेमि ।। २६ ॥ ताहे मउलियकरकमलसेहरं नामिउं सिरं राया । भणइ तह दसणाओऽवि देवि! अन्नो वरो पबरो? ।। २७ । भणियं सुरीए नरवर ! इयरजणोच न जहवि पत्थेसि । तहवि तुह बंछियत्थो होही मज्झाणुभावेण ।। २८ ।। इय भणिए नरवइणा पराएँ भत्तीएँ पणमिया देवी । लच्छिच्च पुण्णरहियाण झत्ति असणं पत्ता ॥ २९ ।। नरिंदोऽवि तारिसमच्चम्भुयं देवीस्वं सहसच्चिय नयणगोयरमइकंतमुवलब्भ चिंताकल्लोलमालाउलो एवं परिभावेइ81 किमेयं सुमिणं उआहु विभीसिया अहवा एयस्स चेव दुट्टकावालियस्स मायापवंचो किं वा मम मइविभमो उयाहु अवितहमेयंति ?, इति तबासशसाहससुन्दरचरितेन तहृदयायाः । मम कथय किमपि वरं येनाहं तव पूरयामि ॥२६॥ तदा मुकुलितकरकमलशेखरं नमयित्वा शिरो राजा । भणति तब दर्शनतोऽपि देवि ! अन्यो वरः प्रवरः ।। २७ ।। भणितं सूर्या नरवर! इतरजन इव न यद्यपि प्रार्थयसि । तथाऽपि तव वान्छितार्थों भविष्यति ममानुभावेन ॥२८॥ इति भणिते नरपतिना परया भक्त्या प्रणमिता देवी। लक्ष्मीरिव पुण्यरहितानां झगिति अदर्शन प्राप्ता ॥ २९ ॥ नरेन्द्रोऽपि तादृशमस्यद्भुतं देवीरूपं सहसव नयनगोचरमतिक्रान्तमुपलभ्य चिन्ताकल्लोलमालाकुल एवं परिभावयति-किमेतत् ४ा स्वप्न उताहो विभीषिका ? अथवैतस्य चैव दुष्टकापालिकस्य मायाप्रपञ्चः ? किं वा मम मतिविभ्रम उताहो अवितथमेतदिति ? ॥२४॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy