SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥ २१ ॥ www.kobatirth.org ता जुत्तमिणं ठाऊण दूरदेसंमि बोहिउं एयं । पढमं दिनपहारे पडिपहरेउं ममेयंमि ॥ ५ ॥ इय चिंतिऊण रण्णा ठाउं दूरे पर्यंपियं एयं । गिन्हसु करेण सत्थं रे रे पासंडिचंडाल ! ।। ६ ।। इइ सोच्चा ज्ञाणेगग्गभंगरोसोवरत्तनयणजुओ । भालयलघडियमडभि उडिभीसणो उडिओ सोऽत्र ॥ ७ ॥ करकलियनिसियकत्तियनियंतक सिणप्पमोलिजडिसंगो । अह तिवगवघोरं घोरसियो मणिउमादत्तो ॥ ८ ॥ रे रे दुट्टनराहिव ! विलज निस्सत्त मा पलाइहिसि । सुयविसयतिक्खदुक्खाओ जेण मोएमि तं झत्ति ॥ ९ ॥ रण्णा पढियं मा गज निष्फलं पहर रे तुमं पढमं । न कयाइवि अम्ह कुले पढमपहारो कओ रिउणो ॥ १० ॥ तत्तो विचित्तवग्गणसुनिउणकरणप्पयारकुसलेण । घोरसिवेणं स्नो पवाहिया कत्तिया कंठे ॥ ११ ॥ तस्माद् युक्तमिदं स्थित्वा दूरदेशे बोधयित्वा एनम् । प्रथमं दत्तप्रहारे प्रतिहर्तुं ममैतस्मिन् इति चिन्तयित्वा राज्ञा स्थित्वा दूरे प्रजल्पितमेतत् । गृहाण करेण शस्त्रं रे रे पाषण्डिचाण्डाल ! इति श्रुत्वा ध्यानैकाप्रभङ्गरोपोपरक्तनयनयुगः । भालतलघटित भटभृकुटिभीषण उत्थितः सोऽपि करकलितनिशितकर्त्रिका पश्यत् कृष्णात्म मौलि जटासङ्गः । अथ तीव्रगर्वघोरं घोरशिवो भणितुमारब्धः रे रे दुष्टनराधिप । विलज्ज ! निस्सत्व ! मा पलायिष्यसे । सुतविषयतीक्ष्णदुःखायेन मोचयामि त्वां झटिति ।। ९ राज्ञा पठितं मा गर्ज निष्फलं प्रहर रे त्वं प्रथमम् । न कदाचिदपि अस्माकं कुले प्रथमप्रहारः कृतो रिपौ ।। १० ततो विचित्रवल्गन सुनिपुणकरणप्रकार कुशलेन । बोरशिवेन राज्ञः प्रवाहिता कर्त्रिका कण्ठे ॥ ५ ॥ ।। ७ ।। 11 2 11 ।। ११ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir नरसिंहस्य घोरशिवं प्रति युद्धार्थ कथनम् ॥ ॥ २१ ॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy