SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नरविक्रम- चरित्रे। शीलवत्यानगरप्रवेश। ॥१२६॥ TEACHHAMACkA लोमणदेवयामेसणप्पमुहो साहिओ नीसेसो वुत्तंतो, एयमायन्निऊण य नरवइणा समग्गधणजाणवत्तसहिओ निविसओ आणत्तो सो वाणियगो, सीलबईवि देवी करेणुगाखंधगया धरियसियछत्ता चामरेहिं बीइजमाणी पए पए पडिच्छंती नयरजणकयं पूयासकारं ठाणे ठाणे वियरमाणा दीणाणाहाण कगगदाणं पवेसिया परमविभूईए निययमंदिरं, काराविओ पुरे अट्ठदिवसिओ महूसवो, अह हवियविलित्ताए नियंसियामलमहग्यवत्थाए सुयजुयलपरिवुडाए पमोयभरनिम्भरंगीए सीलवईए पुरओ पुवणुभ्यं कहं कहतेण तीसे य हरणपमुहं वित्तं निसुणमाणेण रण्णा मालागारस्स तस्स पाडलयनामधेयस्स सच्चरियमणुवयारं तहाविहं सुमरियं झत्ति, तो भणिया सीलवई-पिए ! पियाविहु न एरिसो होइ जारिसओ स महप्पा मालागारो सिणेहपरो, भणियं सीलवईए-सच्चमिणं नाह!, ता कुण पसायं सुसमिद्विवियरणेणं महाणुभावस्स तस्स तुम, लोभनदेवताभीषणाप्रमुखः कथितो निःशेषो वृत्तान्तः । एतदाकर्ण्य च नरपतिना सममधनयानपात्रसहितो निर्विषय आज्ञप्तः स वणिक । शोलवत्यपि देवी करेणुकास्कन्धगता धृतश्वेतच्छत्रा चामराभ्यां वीज्यमाना पदे पदे प्रतीच्छन्ती नगरजनकृतं पूजासत्कार स्थाने स्थाने वितरन्ती दीनानाथेभ्यः कनकदानं प्रवेशिता परमविभूत्या निजकमन्दिरं, कारितः पुरे अष्टदेवसिको महोत्सवः । अथ स्नपितविलिप्ताया निवसितामलमहऱ्यावस्त्रायाः सुतयुगलपरिवृतायाः प्रमोदभरनिर्भराङ्गयाः शीलवत्याः पुरतः पूर्वानुभूतां कथां कथयता तस्याश्च हरणप्रमुखं वृत्तान्तं निशृण्वता राज्ञा मालाकारस्य तस्य पाटलकनामधेयस्य सचरितमनुपचारं तथाविधं स्मृतं झटिति, ततो भणिता शीलवती-प्रिये ! पिताऽपि हुन ईदृशो भवति यादृशः स महात्मा मालाकारः स्नेहपरः। भणितं शीलवत्यासत्यमिदं नाथ ! तस्मात्कुरु प्रसादं सुसमृद्धिवितरणेन महानुभावस्य तस्य त्वम् । ॥१२६॥ For Private and Personal Use Only
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy