SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१२७॥ www.kobatirth.org फलमेयं चिय लच्छीए नाह ! संझन्भरागचवलाए जं पूरिअंति मणोरहाओ उवयारिलोगस्स । इय सोचा से वयणं रण्णा संदणपुराउ सो सिग्धं । आणाविऊण ठविओ चोडयविसए महाराओ ॥ १ ॥ दिनो से भंडारो समपिया करितुरंगरहजोहा । किं बहुणा १ अत्तसमो सोऽवि कओ तेण नरवइणा ॥ २ ॥ अन्नदिवसे य भायसमेओ नरविकमो महया रिद्धिसमुदएणं गओ उज्जाणे, दिट्ठो सूरी, सङ्घायरेण पणमिऊण पसाहिओ समीहियसंपत्तित्रइयरो, गुरुणा भणियं - महाराय ! एरिसकल्लाणवल्लि निबंधणाणि मुणिजणचरणसेवणाणि, राहणा चिंतियं - अहो अमोहं गुरुवयणं, अहो जिणधम्मस्स माहप्पं, सबहा वन्नोऽहं जस्त मे एवंविण मुणिणाहेण समं संगमो जाओ, एवं च चिंतयंतेण रन्ना उबज्जियं सुगहकप्पतरुस्स सम्मत्तस्स बीयंति, गुरुणा भणियं - महाराय ! पडिवञ्जसु निच्छइयं फलमेतदेव लक्ष्म्या नाथ ! सन्ध्याऽभ्ररागचपलायाः यत् पूर्यन्ते मनोरथा उपकारिलोकस्य । ॥ २ ॥ इति श्रुत्वा तस्या वचनं राज्ञा स्यन्दनपुरात् स शीघ्रम् । आनाय्य स्थापितः चोडकविषये महाराजः दत्तस्तस्य भण्डार : समर्पिताः करितुरङ्गरथयोधाः । किं बहुना ? आत्मसमः सोऽपि कृतस्तेन नरपतिना अन्यदिवसे च भार्यासुतसमेतो नरविक्रमो महता ऋद्धिसमुदयेन गत उद्याने, दृष्टः सूरिः सर्वाऽऽदरेण प्रणम्य प्रकथितः समीहितसम्प्राप्तिव्यतिकरः, गुरुणा भणितं - महाराज ! ईदृशकल्याण वहीनिबन्धनानि मुनिजनचरणसेवनानि, राज्ञा चिन्तितम्अहो अमोघं गुरुवचनम्, अहो जिनधर्मस्य माहात्म्यं, सर्वथा धन्योऽहं यस्य मम एवंविधेन मुनिनायेन सह सङ्गमो जातः, एवं च चिन्तयता राज्ञोपार्जितं सुगतिकल्पतरोः सम्यक्त्वस्य वीजमिति । गुरुणा भणितं - महाराज ! प्रतिपद्यस्व नैश्चयिकं For Private and Personal Use Only ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir मालाकारस्य सन्मानम् ॥ ॥१२७॥
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy