SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री नरविक्रम चरित्रे | ॥१२५॥ www.kobatirth.org मणुभवगम्मं निययसाहियवइयर परित्रायसमुत्थहरिसपगरिसमुद्दती समुच्चरोमं चुच्चाइयकंचुया सुयसिणेहवस पगलं तथणमुहसुद्धदुद्धधारा एह चिरकालपत्तगा पुत्तगा ! नियजणणि गाढमालिंगहत्ति भणती गया तेसिं पञ्चासनं, निवेइओ पुववित्संतो, विनाया जेडुपुत्त्रेण, तओ गाढं कंठमवलंबिय चिरविरह दुधाचे गस्य गविसंठुलवयणगन्धं निव्भरं सपुत्तावि रोविडं पवत्ता, विनायपरमत्थेण मुहुत्तमेतं विलंबिय समासासिया कुमारपरियणेण, अह उग्गयंमि दिणयरे परियणमज्झाओ एगेण पुरिसेण तुरियं गंतूण भणिओ नरविकमो देव ! तुम्ह दहया कुमारेहिं एयस्स चैव नावावाणियम्स जाणवते पत्तत्ति, तओ हरिसभर निभरयिण सम्हि पुच्छिओ राइणा एसो-भद को एम वृत्तंत्तोति १, तेजवि संजायभएण भणियं देव ! वियर मे अभयदाषेण पसायं जेण जहावित्तं निवेशमि, पडिवन्नं नरिंद्रेण, तओ पढमाणुरागाओ आरम्भ जाणवत्तारोवणकंदणोवनिजसुतकथितव्यतिकर परिज्ञातसमुत्थहर्ष प्रकर्ष मुद्वहन्ती समुच्चरोमाखोच्चायितकका सुतस्नेहवश प्रगलत्स्तनमुखशुद्धदुग्धधारा ऐतं चिरकालप्राप्तको पुत्रको ! निजजननीं गाढमालिङ्गतमिति भणन्ती गता तयोः प्रत्यासन्नं, निवेदितः पूर्ववृतान्तः, विज्ञाता ज्येष्ठपुत्रेण ततो गाढं कण्ठमवलम्ब्य चिरविरहदुःखा वेगसूचक विसंस्थूलवचनगर्भ निर्भरं सपुत्राऽपि रोदितुं प्रवृत्ता, विज्ञातपरमार्थेन मूहूर्तमात्रं विलम्ब्य समाश्वासिता कुमारपरिजनेन, अथोद्वते दिनकरे परिजनमध्यादेकेन पुरुषेण त्वरितं गत्वा भणितो नरविक्रमःदेव ! युष्माकं दयिता कुमाराभ्यामेतस्यैव नौवणिजो यानपात्रे प्राप्तेति ! ततो हर्षभर निर्भर हृदयेन सविस्मयं पृष्टो राज्ञा एषः-भद्र ! क एष वृत्तान्त इति ? तेनापि संजातभयेन भणितं देव ! वितर मेऽभयदानेन प्रसादं येन यथावृत्तं निवेदयामि, प्रतिपन्नं नरेन्द्रेण । ततः प्रथमानुरागादारभ्य यानपात्राऽऽरोपणाक्रन्दनोप For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir जनन्याः समागमः । ।। १२५ ।।
SR No.020690
Book TitleNar Vikram Charitram
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherAjitkumar Nandlal Zaveri
Publication Year1952
Total Pages150
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy