SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ श्रीजिनस्तोत्रकोशः भावी स्वामिवरोऽयमुत्तमपदं लक्ष्म्या अमात्रैर्वृतः, __ पात्रैः पद्ममिवोपकारनिरतस्तापापनोदैरिति । किं प्रज्ञापयितुं यदीयजननी दर्तोऽब्जशय्योपरि, स्वापे दोहदमर्थगाह्वयवहः पद्मप्रभः स श्रिये ॥७॥ आरोग्याभ्युदयेन रूपमहिमेनैश्वर्यचातुर्यते, यस्मिन् गर्भगते न केवलमभूत् पृथ्वी सुपा/प्रसूः। नानादानदयादमोदयपथः पृथ्वी तु सर्वसहा, ऽपीष्टं पुष्यतु नः सुपार्श्वभगवान् सान्वर्थनामान्वयः ॥ ८ ॥ देवोऽयं कुमुदादरोऽखिलकलात्सालंकिलालादक, स्तापव्यापतमोहरोऽमृतपदं सा वा शशीवेति किम् । शंसन्ती विधुपानदोहदमधाद् यस्यागमे लक्ष्मणा, सल्लक्ष्म्यै सुयथार्थनामरचनश्चन्द्रप्रभः सोऽस्तु नः ॥ ९ ॥ अर्हत्सेवनभावनेन शिवदश्रीधर्ममर्मशता, विज्ञाः स्युर्न परोपक्लप्तकुमताधीशाद्यथाहं मता। एवं ज्ञप्तिकृतेऽखिलेषु विधिषु व्यक्तैव गर्भागतो, रामा यस्य बभूव सोऽस्तु सुविधिः सिध्यै यथार्थाभिधः॥१०॥ गर्भस्थं निशि यं दधार जननी नन्दा मुदा यावता, तावद्गर्भगतेश! सातिशयतामाहात्म्यतोऽङ्गे पितुः। दाहैः सार्द्धमशेषविष्टपमहातापोपशान्तिः क्षणा जाता शीतलताच शीतलजिनः सत्याभिधः स श्रिये ॥११॥ एतद्देवनिषेवणेन भविनः सम्भाविनोऽनन्तशं, भाजः संवरसत्समाधिसुखभृच्छय्याश्चतस्रः श्रिताः। आरुह्यामृतशेयमित्यति वदन् किं यत् प्रसूदोहदो, दिव्या शयनेऽयनाय समभूच्छ्रेयांससार्वोऽस्ति सः ॥१२॥ यद्गर्भागमनावधेर्भवरिपूञ्जित्वा जयायां तथा, स्वर्णादिद्रविणोदयेन वसुपूज्येशे च सौवात्मनि । For Private and Personal Use Only
SR No.020687
Book TitleJin Stotra Kosh
Original Sutra AuthorN/A
AuthorChandrodayvijay, Suryodayvijay
PublisherKot Tapgacch Murtipujak Shwetambar Jain Sangh
Publication Year1958
Total Pages101
LanguageHindi
ClassificationDictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy