________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७
श्रीजिनराजचतुर्विंशतिकास्तोत्रम् पौनःपुन्यसुरेशपूजननयैः सान्वर्थगोत्रत्रयं,
यश्चक्रे विदधातु वाञ्छितफलं श्रीवासुपूज्यः स वः॥१३॥ यस्मिन् गर्भगतेऽपि सौवपदवीसौभाग्यदे संस्मृते,
रप्यासीद्विमला न केवलमियं श्यामा धियांगेन च । विश्वस्थस्तु जनोऽपि पावनपदज्ञानादिसौन्दर्यतः,
श्रीमन्तं विमलं नमामि तमहं सत्यीकृताह्वोदयम् ॥ १४॥ देवोऽयं भविनामनन्तसुखविद्वीयैकदृष्ट्यात्मकं,
दिव्यं दास्यति दुर्लभं पदमितीवाशंसनायावनौ । स्वप्ने पश्यदनन्तमुजवलमणीन् यद्दाम गर्भागमे यस्यां वा सुयशाः स गच्छतु जिनोऽनन्तः सदाख्यः श्रियम् १५ सत्यार्थप्रभवप्रभावविभुताहो दृश्यतां येन यद्
गर्भस्थेन जगत्रयेऽपि सुकृतोड्योतस्थितिं तन्वता । चक्रेऽम्बैव न सुव्रताखिलजनोऽप्येवं परं धर्मभाक्
स श्रीधर्मजिनश्चिनोतु नमतां धर्म यथार्थाभिधः ॥ १६ ॥ नानाजातिकुयोनिदुर्गतिगतं दुःखं मयाऽनन्तशः,
सोढं तच्छ्रितवत्सलः शिवपदं देहीश! मे शं पदम् । विज्ञप्तिं प्रथयन्नितीव भजते लक्ष्मोपधेर्य मृगो,
गर्भस्थो शिवशान्तिकृत्सदभिधः शान्तिः स शान्तिप्रदः१७ तीर्णस्तार कमुक्तमोचकपदं बुद्धः स्वयम्बोधको,
दर्शी दर्शक इत्यनन्तसुगुणी देवोऽयमेवास्ति भूः । नान्यः शंसक इत्यनुत्तरमणी कुन्थुः श्रियादर्शि यद्,
गर्भे स्वप्ननिशीव सोऽस्तु शिवदः कुन्थुः पृथुस्वाह्वयः ॥१८॥ एकद्रव्यमनेकपर्यवचये नानन्तधर्मात्मकं,
तत्स्थानेऽत्र निदर्शनं द्विपदयुक् देवोऽयमध्यक्षतः। ज्ञप्तिं कर्तुमितीव चक्रिजिनताह देव्यरंदीप्रभं, स्वप्नेऽपश्यदरः स्फुरत्वुरसि(?)मे सान्वर्थनामा जिनः॥१९॥
For Private and Personal Use Only