SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ श्रीपद्मावतीस्तोत्रम् [परि० ५ नागपाशपाषाणविशालं अंहिपसणकल्पद्रुमजालम् ॥७॥ एवं आयुधग्रहणगरिष्ठं दुर्जनजंबलनाशनदुष्टम् । कामिजनामनफलमभीष्ट पूजित पद्मावति देवी इष्टम् ॥८॥ षोडशाभरणालङ्कृतगात्रं कमलाकरवरशोभितनेत्रम् । चन्द्राननमुखममृततेजः रक्ताम्बरसुदयारसभाजम् ॥९॥ पद्मावती देवी चरणपवित्रं अष्टविधार्चनहेमसुपात्रम् । भावसहित पूजित नर नारी तेषां धणकणसंपत्ति भारी ॥१०॥ घत्ता विविधदुःखविनाशी दुष्टदारिद्रयपाशी कलिमलभवक्षाली भव्यजीवकृपाली । असुरमदनिवारी देवनागेन्द्रनारी जिनमुनिपदसेव्यं ब्रह्मपुण्यान्धिपूज्यम् ॥११।। ॐ अं को ही मन्त्ररूपायै विश्वविघ्नहरणायै सकलजनहितकारिकायै श्री पद्मावत्यै जयमालार्थ निर्बपामीति स्वाहा ।। लक्ष्मीसौभाग्यकरा जगत्सुखकरा बन्ध्यापि पुत्रापिता नानारोगविनाशिनी अघहरा(त्रि कृपाजने रक्षिका । रङ्कानां धनदायिका सुफलदा वाञ्छार्थिचिन्तामणिः त्रैलोक्याधिपतिर्भवार्णवत्राता पद्मावती पातु वः ॥१२॥ इत्याशीर्वादः स्वस्तिकल्याणभद्रस्तु क्षेमकल्याणमस्तु वः । यावश्चन्द्रदिवानाथौ तावत् पद्मावतीपूजा ॥१३॥ ये जनाः पूजन्ति पूजां पद्मावती जिनान्विता । ते जनाः सुखमायान्ति यावन्मेरुजिनालयः ॥१४॥ ___ॐ नमो भगवति ! त्रिभुवनवशंकरी सर्वाभरणभूषिते पद्मनयने ! पमिनी पद्मप्रमे ! पनकोशिनि ! पद्मवासिनि ! पद्महस्ते ! ह्रीं ह्रीं कुरु कुरु मम हृदयकार्य कुरु कुरु, मम सर्वशान्ति कुरु कुरु, मम सर्वराज्यवश्यं कुरु कुरु, सर्वलोकवश्यं कुरु कुरु, मम सर्वस्त्रीवश्यं कुरु कुरु, मम सर्वभूतपिशाचप्रेतरोषं हर हर, सर्वरोगान् छिन्द छिन्द, सर्वविघ्नान् मिन्द भिन्द, सर्वविषं छिन्द छिन्द, सर्वकुरुमृगं छिन्द छिन्द, सर्वशाकिनी छिन्द छिन्द, श्रीपार्श्वजिनपदाम्भोजभृङ्गि नमो दत्ताय देवी नमः । ॐ ह्रां ह्रीं हूं ह्रौ ह्रः स्वाहा । सर्वजनराज्यस्त्रीपुरुषवश्यं सर्व २ ॐ ओं के ह्रीं ऐं क्लीं ह्रीं देवि ! पद्मावति ! For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy