SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परि० ५] श्रीपद्मावतीस्तोत्रम् उपलनामपरिभूधरसदृशानां दक्षिणहस्तधृतमास्थलवर्तुलाग्रम् । हसारूढं गमनकुर्कटसर्पग्राहिं पाषाणयुद्धभयभञ्जनमन्त्रशस्त्रम् ॥२१॥ * आँ क्राँ ह्रीं दक्षिणहस्तपाषाणयुद्धधारिणे जलं० ॥२१॥ वृक्षप्रचण्डकरसंस्थितवामभागे जम्बूद्वीपावसमकल्पितजम्बुवृक्षम् । शत्रुन् विदारणसमस्तदिगन्तरालं पद्मावतीधरणसंस्थित पूजयामि ॥२२॥ _ ॐ आँ क्रॉ ह्रीं वामकरधृतप्रचण्डवृक्षाय जलं० ॥२२॥ खरं कोदण्डकाण्डौ मुशलहलफणिवह्निनाराचचक्र शक्त्या शाल्यात् त्रिशूलं खपरडमरुकं नागपाशं च दण्डम् । पाषाणं मुद्गरं च फरसकमलसुअङ्कशं चाम्रछत्रं वज्रं वृक्षं चायुधं दुरितदुरिहरं पूजनं स्वेष्टसिद्धयै ॥२३॥ पूर्णार्धम् ॥ अथ जापः कथ्यते* हाँ ह्रीं हूं हें हैं हो ह्रौं हः दातारस्य मम शान्ति कुरु कुरु पद्मावत्यै नमः स्वाहा। वार १०८ तथा १२००० अथ जयमाला। पद्माकारदलं विशुद्धनयनं सत्तेजसा भास्कर ह्रींबीजं जिनशासनी भगवतीं भूजाचतुर्विंशतिः । त्रैलोक्य भुवि चालयन्ति वपुषा दैत्यं निहन्त्य सदा हे देवि ! मम दुःखनाशनपरा तुभ्यं नमः स्तान् मुदा ॥१॥ श्रीपार्श्वनाथवरसेवितचरणं पद्मावतीजनभवभयहरणम् । फणिपतिरक्षणदक्षिणसहितं भवजलतारण परभयरहितम् ॥२॥ वामभागविष्टपगणरक्षं दैत्यदानवभयनाशनदक्षम् । हंसारूढकुर्कटपाणिवाहं गमनं दुर्धर जनत्रयमोहम् ॥३॥ चतुर्विशतिबाहुविराज तेषामायुधविविधसुप्राजम् । दक्षिणकर वज्रायुधसोहे वाम भाग अंकुश मन मोहे ॥४॥ कमलचक्रछत्रांकितसारं डमरुकशोभा वामकरतारम् । चाम्रकपालखड्गधनुषकांसं वाणमुशलहलअरिशिरत्रासम् ॥५॥ शक्तिवह्निज्वालागणधरणं भिण्डमालावरशत्रुकशरणम् । तारामण्डलगगनविशालं दक्षिणकरशोभितत्रिशूलम् ॥६॥ फरसनागमुद्गरप्रचण्डं सव्यहस्तधृतवर्तनदण्डम् । For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy