SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परि० ५] श्रीपद्मावतीस्तोत्रम् ३७ fageकामसाधिनी दुर्जनमतिविनाशिनी त्रैलोक्यक्षोभिनी श्रीपार्श्वनाथोपसर्गहारिणी क्लीं ब्लूं मम दुष्टान् हन हन, मम सर्वकार्याणि साधय साधय हुं फट् स्वाहा । Acharya Shri Kailassagarsuri Gyanmandir भ क्रों ह्रीं ह्रीं ह्सा पद्मे ! देवि ! मम सर्वजगद्वश्यं कुरु कुरु सर्वविघ्नान् नाशय नाशय पुरक्षोभं कुरु कुरु, ह्रीं संवौषट् स्वाहा । ॐ मम पादयोः पातय पातय, आकर्षणी ह्रीं नमः । द्रद्री क्ली ब्लूं सः सूर्ये पद्मावती सर्वपुरजनान् क्षोभय क्षोभय ॐ ह्रीं अर्ह मम पापं फट् दह दह हन हन पच पच पाचय पाचय हं भ भां क्ष्वीं हंस भं वंद्य यहः क्षां क्षीं क्षं क्षे क्ष क्ष क्षः क्षि ह्रीं ह्रीं हं हे हों ह हं हः हः हिं द्रां द्रिं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ठः ठः मम श्रीरस्तु, पुष्टिरस्तु, कल्याणमस्तु स्वाहा ॥ इति श्रीपद्मावतीदण्डकसम्पूर्णम् ॥ श्रीपद्मावतीपटलम् | श्रीमन्माणिक्यरश्मिफणगणमुकुटे ! पद्मपत्रायताक्षि ! ह्रीं करना हहहहहसिते ! हन्महाटट्टहासे ! | aff afg: वहत्संवरवरवरणे धारिणे वज्रहस्ते ! पद्मे ! पद्मासनस्थे ! प्रहसितवदने ! देवि ! मां रक्ष पद्मे ! ॥१॥ क्षक्षी क्षू क्ष क्ष क्षः क्षमलवरयुते ! पिण्डबीजत्रिनेत्रे ! क्ष क्ष क्ष क्षिप्रक्षिप्रे ! तुरतुरगमने ! नागिनीनाशपाशे ! | क्षौ क्षी क्षू क्ष क्षः दिक्षु क्षुभितदशदिशाबन्धनं वज्रहस्ते ! रौद्रे त्रैलोक्यनाथे ! प्रहसितवदने । देवि ! मां रक्ष पद्मे ! ॥२॥ घ घी घो घोररूपे घिणिधिणिधिणिते घण्टहोङ्कारनादे ! क्ली ख्ली ग्ली लोँ घुटीना घुलघुलघुलते ! घर्जधर्जप्रमत्ते ! | घं घं घं जुग्मयन्ती दह दह पच में कर्म निर्मूलयन्ती दुष्टे दुष्टप्रहारे ! कहकहवदने देवि ! मां रक्ष पद्म ! ॥३॥ क्ष्म ढं ग्लाँ मन्त्रमूर्ते ! फणिगणनिलये ! डाकिनीस्तम्भकारी भ्र भी भ्रू भ्रः भ्रमन्ते ! भुवि रविभुविते भूरिभूम्येकपादे ! | किं किं विम्बं प्रचण्डे ! स्थिरवसससस कामिनीमोहपाशे ! | कारे मन्त्रमूर्ते ! सुसुमगणयुते ! देवि ! मां रक्ष पद्मे ! ॥४॥ घ घी घाँ पद्महस्ते ! ग्रहकुलमथने ! डाकिनीसिंहनादे ! हं हं हं वायुवेगे हहहहहसिते ! हन्महाटट्टहासे ! | For Private And Personal Use Only
SR No.020681
Book TitleBhairav Padmavati Kalp
Original Sutra AuthorN/A
AuthorK V Abhyankar, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1937
Total Pages307
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy