________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८७
धडिश न० यड इन् बडि श्यति शो-क । मत्स्यधारणार्थे पक्रलोह
कण्टकयुक्त पदार्थे, 'यडिशेन झपीरिवामानि ति वृन्दावनच म्यूः वड़ लि• वल-रक लस्य डः | बहति ।
[ वा हस्खः । वण शहे भ्वा०पर०स० सेट । वणति अवाणीत्-अवणीत् । चडि व विभाज ने अदचु उन०मक सेट । वण्टयति ते अववण्टत् त वण्ट पु० वगट अच । भागे, दालादेः धारणस्थाने (वठ) अक्षतोहाछे
वि। (डेङ्गो)। वण्टक पु० वण्ट-घञ् । खार्थे कन् । भागे एव ल । विभाजके । वण्ट नि० वरण-ठ तस्य नेत्त्वम् । खके (वे टे) वण्ड त्रि. वडि- अच । अकताबाहे, हस्ताद्यङ्गविकले (वेडे) च वत् अव्य० वा-डत । मादृश्ये यतिप्रत्ययान्नोऽस्यलार्थे अव्य० । वत अव्य० वन-क्क । खेदे, अनुकम्पायाभ, हर्षे, विस्मये, आमन्त्रणेच वतंस पु०अब+तनस-घञ् अवालोपः। कर्ण भूषणभेदे, शेखरे, शिरो
__ भूषणे, भूषणमाल च। वतण्ड पु० अव+नडि अच् अवाल्लोपः । सुनिभेदे। [स्त्रियाम् । वतोका स्त्री॰ अवगतं नोक' यस्खाः अबालोपः । अपत्यहीनायां वत्स न० वस-म । वक्षःखले । गवादिशिशौ दि. । वत्मरे पु० वत्सक न० वदा दूवार्धे कन् । पुष्प कासीसे । कुटजे, इन्द्रयवे च वत्सकबोज न० वत्मस्य कूटजस्य बीजम् । इन्द्रयवे । वतसतर पु०स्वी क्षदः वत्मः तरप । क्षुद्रवत्से, अप्राप्नदमनकाले
गवादौ । स्त्रियां डीप । वत्मतरी।। वत्सनाभ पु० वत्मान् पशुशिशून् नभ्यति हिनस्ति नभ-अण । विषभेदे । वतसपत्तन न० वत्मस्य वत्सराजस्य पत्तनम् । उत्तरदेशस्थायां कौशा
म्बना नगर्याम् । वत्सपाल पु० वत्मान् पाल यति पाल -अण | श्रीकृष्ण । वत्सर पु० यस-सरन् । हादशमासात्म के काले । वत्सराज पु० चन्द्रवंश्य टपभेदे । “वत्मराजचरितमि”ति रत्नावली 'वत्सरान्तक पु. वारखान्त करोति अत्त+ णिच्-खु ल । फाल्गुन
For Private And Personal Use Only