________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८८]
भारी वत्मरस्य चैत्रादिकस्यात् फाल गुनस्य सदनकालन्यम् । वतसल लि. वत्सलाति ला-क स्नेहयुको वात्मल्ये रमे पु.। | মনি সি।
[(गोमक)। वत्साक्षी स्त्री. वत्मयथाशीवाज्ञि अस्थ घचसमा• | गोडुम्बायाम् । वत्सादनी नी• वत्स रद्यते प्रियत्व न अदल्युट ङीप् । गुडूचनाम् । बद हत्ये बका अभिवादने सक: भ्वा० श्रा० सेट इंदित् ।
वन्दते अवन्दिर । पद वाको सन्देशे च वा उभसक मेट । वदति ते अवादीत् अवदिष्ट वद वापि वा. पर० सक सेट यजा । वदति अबादीत् उबाद । वद काक्ये सन्देशे च सक चुरा उभ सेट । वादयति ने अयोवदत् । . वद लि० वदति वद-अच् । वनारि । वदन म उद्यतेऽनेन बद-करणे ल्युट । मुखे । भावे ल्युट कथने न• वदा(द)न्य पु० वद-अन्य पृ. वा दीर्घः । भरिदानशीले । वदाम न० वद-ग्रामन् (बदाम) फल भेदे । वदाल पु० वद-आल । पाठीनमत्स्य (वोयाल) स्वार्थे कन् तल . वदावद पु• अत्यन्न वदति वद-अस नि० बजवतरि । वध स्त्री. उह्यते पिटगेहात् पतिग्ट हं वह-ज धुकच । भार्या याम्
मबोढ़ायां' पुत्र जायायाम्' एकायां शव्याञ्च।। वधूजन पु• कर्म नारीजने ।
[ ले"ति भाषापरिः । वधूटी स्त्री• अल्पा वध: टी अल्लवयस्कायाम् ना- “गोपवधूटी दुदू वन मेवने सक० शब्द अभ्वा०पर सेट । वनति अवानीत्-अवनीत् । वन व्यापारे वापर•सक सेट ज्व घटा । वनति अवानीत्-अवनीत् ।
वनः वान: । वनयति । वन याचने विकतना आमेट वा वेट । वनुते अवनिष्ट । वन उपकारे उपताप च सक० शब्द अक• वाचु० उ०पक्ष भा. प.
सेट । वामयति ते वनति । अयीयनत् त । अवनीत् अवानीत् । वन न स्त्री. बम-अच । वृचा समुदायात्मके कर गये । स्त्रीत्व डीम् ।
"सुवनी सम्प्रवदत् पिकापिके ति नैपधम जले, निवासे, अालये च ।
For Private And Personal Use Only