SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org { e८६ ] वञ्च के लि० वन्च- उक्तञ् । वञ्चनाशीले एव ल । Acharya Shri Kailassagarsuri Gyanmandir यत्रार्थे । वज्ञ्ज ल पु० वन्च - उलच पृ० चस्य जः । तिनिशष्टचे, अशोकटके, झे वेतसहते, स्थलपद्मवृच्च पतिभेदे च । वति । वञ्चलद्रुम पु० वञ्जु, लाख्यः द्रुमः । अशोक । वञ्ज वदयति ते । श्रववदत् त लप्रिय ५० व लं वक प्रीणाति प्री-क्र । बेतसे । वट वेष्टने भागे च द०चु०भ०स० सेट् वट वेष्टने भ्वा०पर०सक० सेट् । वति । व्ययटीस् वाटीत् । बट विभाजने वा चु० उभ० पक्ष स्वा॰पर सक०सेट । इदित् । वण्टयति ते वण्टति । व्ययवराटत् त वण्टीत् । 4 - वट कयते वा पर०हिक सेट घटा । वदयति । काबाटीत् ग्रवदीत् वट स्ते ये मौ०पर सक० सेट इदित् । दण्टति व्यवण्टीत् । वट पु०यट-काच्च । खनामख्याते दृच्ते शणनिर्मितन्तौ च । (ट) चटक पु० वट-कन् । पिष्टकभेदे (बड़ा ) पत्त्रमस्य । वितार्कज उच्छे, पाषाणभेदीलतायां वटपत्र पु० वटस्येव स्त्री० ङीष् । बटी स्त्री० वट- यच् गौरा ङीष् । गोलाकारे (बड़ी) पदार्थ स्वार्थे कन् ह्रखः । वटिकाप्यत्र स्त्री० | वटु पु० बट-उ माणवके, ब्रह्मचारिणि च | वटुक पु० वट-उक । बालके, भैरवभेदे च । O वठ অसहायकरणे भ्वा०श्रात्म०सक० सेट् इदित् । वण्ठते व्यवष्टि वठ सामर्थ्य वा० पर ० ० सेट । वठति । वाठीत् ग्रवीत् । वटर् पु० वठ-व्यरन् । मूर्खे, अम्बष्ठे च । शठे, मन्द च त्रि । वड विभजने च०एम०सक भेट दूदित् । वण्डयति ते । प्रववण्डत्त वड वेष्टने विभागे च भ्वा०ग्रा०सक०स्खेट् दित् । वराडते वडिष्ट वड बारोह सौ० पर ० क०सेट् । वडति । श्रवाडीत्-नवडीत् वडभि(भी) स्त्री॰ बद्यते श्रातेऽव वड-अभि वा ङी (मुनि) ग्टहचूडायाम् प्रासादामस्थग्टहे च (चिलेघर) | वडा स्त्री० त्रड-बच । खनामख्याते पिकभेदे | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy