________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८५
अन्नभेदे, ज्योतिषोन विष्कम्भादिषु सप्तविंशतौ योगेषु माथे - योगभेदे च न । कोकिलाचटक्षे, श्वेतकुशे श्रीकृष्ण य प्रपौत्वे
यदुवंशेक, न्टमभेदे च पु० । वन चम्मन् वजमिव काठिनं चर्मा यस्य । गण्ड के खद्भिनि । बचतुगह पु० वजाकारं तुण्ड मस्य । गोशे, गरुड़े, मशके, ग्टभ्रे च । वनदन्त पु० बजमिव कठिनोदलोऽस्य । भूकरे, मूषिके च यजदशनाः
योग्यत वट्ठ पु० वजाकारोद् । न हीबजे, वजद्र मादयोऽप्यन । वजवर पु० वज धरति अच् । इन्द्र वजन्दादयोऽन्यत्र । वजनिर्घोष पु० ६त | वजस्तमिनशब्दादौ, बजनिष्मे षोऽयत्व । वज्रपाणि पु० यज पाणौ यस्य । इन्द्र, वजहस्तादयोऽप्यत्र । बजपुट न० वज्रमिय कठिनं पुटमण्य | औषधपाचनपावभेदे वनपुष्प न• बज्राकानं पुष्पम् । तिलपुष्ये । वच पुष्या स्त्री जाति पुष्य यस्याः । शतपुष्पाषाम् । वनमय लि० वज त्मकम् मयट । अतिकठिने । वनमूली स्वी• वजमिव कठिन मलमस्याः डीम् । माघय एयाम् । वावल्ली स्त्री वनमिव कठिनर वल्ली (हाडजोड़ा)अस्थिसञ्चारल तायार । वजवीजक पु० वजमिव कठिम वीउमस । सताकरों। वचक्ष पु० वजनिक कठिनो क्षः। सेहुण्डठच्छे (साड़ा) वचा स्वी• यज-रक | गुडू बाम, नुबाइ, च या डीष नोऽपि ... बजाना स्त्री यजभिवा यथाः । गवेषु का (गड़गड़े) धान्यभेदे
(हाड़जोड़ा) लामालेदे च । . (कोकिलाक्षक्षे) ! बजास्थि शृङ्गला स्त्री. बाजजनसमशीय पटला बन्धन यस्याः । पजिन् पु० बजमस्या । इन्द्रः ।
[रके च लि. वञ्चका पु. कच-लिए-त ! टगाले ग्टह बसौ च । खसे, प्रता वचन म• वन व पद । गारो अन्य नास्थितस्य वयुगोऽन्यथा रूमेण
कथनादिमा ग्यमोहोरदो। रज । पञ्चनास्थल स्त्री०
For Private And Personal Use Only