________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८४]
व पु० कि बञ। मदीवके । पल्ययने (पासान) स्वी• टाप । व न• पनि च । धातुभेदे (राज) रखाकर समारभ्य ब्रह्मापना
न्तगं प्रिये ! वदेश प्रति प्रोक' युके देशभेदे पु. ब. ३० ।
चन्द्रवंशवपभेटे पु० । वङ्गज म० वङ्गात् जायते जन-। सिन्दूरे, वनदेशजाते त्रि. वन-शवज न० वङ्गराजाभ्यां रजताबाभ्यां जायते जन--। रङ्गता
बमितितेकाले धातो । खङ्गमन ए० दङ्गभिव शुभ्वा सेना पुष्पमस । वरचे । वजारि पु० ६० । हरिताले तस्य वङ्गधातुजारणात्तथात्वम् । वण पु० वज-खुट प• नुम् । जरुसन्धौ (कचकी) वच सन्द गे चु० उमस मेट । वाच यति ते अवीयचत् त । वच कथने अदा कि०पर अनिट् । वक्ति । अवोचत् । वक्ता । . वचन न० वच-ल्युट । कयने, वाक्ये, • शण्याम्, व्याकरणोत,
संख्यार्थ के सुपतिरूपे प्रस्थये न । यचनेस्थिते वयोभूते । वचनग्राहिन् वि० वचनं ग्टह्वाति तदनुसारेणाचरति ग्रहणिनि । वचनीय लि. पच-अनीयर् । कथनीये, निन्दनीये लोकापवादे च
“वचनीयमिदं व्यवखितमिति" कुमारः। वचनेस्थित लि० वचने वाक्ये तदपदिष्टाचार सिति स्था क अलुक्स
वाक्यप्रतिपाखके वशीभूते । बचम् न वच-असन् । वाक्ये । वचसांपति पु० ६त• चलक्स । वृहस्पती । वचस्कर त्रि वचः करोति क-अन् कस्कादि । वाक्य प्रतिपालके यस्य । वचा स्ती• वच अच i (वच) इति ख्याते द्रव्ये । वज गतौ भा• पर मक सेट । बजति । अवाजीर-अयजीत् । ब्रज शरसंस्कारे गतौ च चुरा० उभ० मक० सेट । वाजयति ते अवी
पजत् न । वज पु० न० वज-रन् । होरके, इन्द्रसास्वभेदे च तच्च दधीचि सय
स्थितो जातम् । बालके, धालयाम्, कालिके, वजपष्पे , लौहभेदे
For Private And Personal Use Only