SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८३] वक्तासव पु० बलास्यासव दूव । छाधररसे । वक्र न० परिन् पृ० नलोपः । नदीवके । शनैबरे, मङ्गा नग्रहे रुद्र, त्रिपुरासरे, पर्वते, कुटिमगतौ च पु० । सहति वि० 'राडकेट सदा पक्राविति ज्योतिषम् । जायां कन् । खदिरटने । वक्रकण्ट पु• बक्रः कुटिल : कण्ट्र : कण्टकोऽस्य । वदरचे तत: संवमाखन पु० कम० । करताले । वक्रग्रोव पु०वक्रा पीया यस्व | उष्ट्रे । कुटिलग्रीवायति वि. वक्रपुच्छ पु० वक्र' पुच्छ यस्य । कुकरे वक्रलाङ्ग लादयोऽन्यत्र । वक्रपुष्प न० वक्राणि पुष्पारायस्य । वकरणे, पलाश च । वक्रशल्या स्त्री. वक्र शल्यमिव पत्रादि यस्याः । कुट म्बिनीबजे वक्राङ्गः पु० वक्राणवान्यस्य । हं। कुटिलाययवति वि० कर्म कुटिलदे हे न । वक्रिम न० यक्रमा भावः रम निच । कौटिल्ये 'वशितवक्रिम प्रेक्षित मिहि मालतीमाधवम् पृ० अदन्तोऽप्यत्र । वक्रोक्ति स्त्री० कर्म । कुटिलोक्तौ, वक्रोनिः वाक्यजीवितमित्य लङ्का रोक्त काव्याङ्ग, काकुवचने च । वक्ष रोघे भ्वा० पर० स० सेट । वक्षति अयच्चीत् च । वक्षम न० वयसन् सुट् च । इद उरसि । वक्षः (क्षस्थल नव्वक्षःस्थल मिव वा विसर्गलोपः । प्रशस्तवक्षस वक्षोज पु० वच्चसि जायते जन-ड । तने “वक्षोजपानलादित्य नटः । वक्षोरुह पु० वचसि रोहति रह-2 | स्तने । बख गतौ था पर०सक सेट इदित् । वसति अवलीत् अनि दप्ययम् ____ वसति । अवखीत् अयाखीत् । वग गती वा० पर° सक० सेट पदित् । वङ्गसि अवङ्गीम् । वग वञ्ज भ्वा० पर अक० सेट् इदित् । वङ्गति अवङ्गीत् । वगाह पु० अव+गाह-धज अवातो लोपः | अवगाहने । वघ गतो, निन्दायाम प्रारम्भे च सक० जये अक० भ्वा० प्रा० सेद इदित् । वङ्घते अष्ट । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy