SearchBrowseAboutContactDonate
Page Preview
Page 994
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [es] वक कौटिल्ये अक० गतौ सक०स्वा० श्रा • सेट् इदित् । षङ्कते 'वक पु० कि बच् पु० मलोपः । स्वनामख्याते विहगे, स्वनामख्याते पुष्पटन्स े, कुबेरे, राजसभेदे, यो भीमेन हतः । श्रौषघादिपाचनयन्त्रभेदे, श्रीकृष्णेन हते दैत्यभेदे च । कजित् पु० वक' जितवान् जि-किप् उप०स० । श्रीकणे भीमसेने व वका नकादयोऽप्यत्र । Acharya Shri Kailassagarsuri Gyanmandir षकधप पु० वक द्रव शुभ्यो धूपः । धूपे । वकपञ्चक न । कार्त्तिकशुक्लपच कादयादितिथिपञ्चके | वकपुष्प ए० षक द्रव कुटिलं पुष्पमस्य । स्वनामख्याते पुष्प उत कवृत्ति ए० वकस्येव स्वार्थपरा वृत्तिश्चेष्टा यस्य । 'दृष्टि नैकतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च कष्ट तिरुदाहृत" इत्य ुक्तलचणे परवञ्चके जने । वकव्रतधर पु० क इ व्रत धारयति a च । “अधोष्टि नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतच वकव्रतचरोद्दिज" इत्युक्त स्वार्थसाधनतत्परे पञ्चके विमादौ । कव्रतिन् (क) पु०वकव्रत+अस्यर्थे इनि ठन् वा । वकव्रतधरे | वकुल पु०नकि- कुलच् नलीपः खनानखनाते पुष्पवृक्षे । कटकार्या स्त्री०टाप् । काकोत्यां ङीप् । ० | कूलोऽपि वकुले पु० व्रक्क गतौ भ्वा० काम०स० सेट | वक्ते वटि । वक्तव्य न॰ यच-तव्य । कुमिते, होने, दुष्ट े च 'दिवा वक्तव्यता पाले, दूति मतिः । कथनीयेषि' | भावे । कथने न० 也 वक्त लि० उचित बच यति यच च् | उचितवादिनि वक्त न० वक्ताऽनेन हुन् । सखे सगरमूचे, बस नभेदे, छन्द भेदे च 1 वृक्लभेदिन् पु०क्व भिनत्ति भिद चिनि । तिक्कर मे । सुखविदारके त्रि वासप्रति नोकरोति वास-अण् । नागरङ्ग ६तः । वनवासपुर व मुखगन्धे । वक्त्रयोचिन् प्रवक्त गोत्र वणिच खिनि । जम्बीरे मुखशोधके ताम्बूलादौ ति° ! स्त्रियां ङीप् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy