SearchBrowseAboutContactDonate
Page Preview
Page 993
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८१] वंश • यश घ नि• तुम् । पुत्रपौवाद्यपत्यवर्गे तृणजाति भेदे (वांग) पृष्ठावयवे, वर्गे, इक्षौ सालझे च ! पाद्यभेदे स्त्री. गौ• खीष । 'वंशीकलेन डिशेने ति वृन्दावन चम्म । [मायाम् । वंश कपूररोच ना स्त्री० कर्पू रमिव रोचते रुच-ल्यु ६त | वंशरोपवंशलोरी स्त्री वंशस्य शीरमिवाल्यस्य अच् गौरा. डीए । संभरोध नायाम् । वंशज पु० वंशात् जायते जन-ड । वंशवृक्षजाते यवाकारे द्रव्य । सत्क लजाते लि• । वंगरोचनाय स्वी' टाप । वंशतण्ड ल पु० ६ त० । वेणुजाते तण्डुलाकारे पदार्थे । वंशधर त्रि. वंशं घर त । कुलाविच्छो दकारके वंशयनोऽप्यन्न । वंगनेत्र न संशस्येव नेत्रमस्य । रमले। वंशपच पु० वंशम्य पत्रमिव पत्त्रमस्य । नलनामके हणे इत• वंशदले व । नाडीहिङ्गौ स्त्री गौडीष । स्वार्थे कन् सय वंशपत्रक न० | वंशपचमिव कन् । हरिताले । वंशपचपतित न० सप्तदशाक्षरपादके छन्दोभेदे । वंशपीत पु• वंशस्त तूपच मिय पीतः । कणगुगगुलौ वंशपुष्या स्त्री• वंशस्य पुष्पमिव पुष्पमस्याः । सहदेवीलतायाम् वंशपूरक न• वंशस्य व पूरक यस्य । इक्षमले । वंशरो(लो) बना स्त्री. वंशेष रोचते रुच-ल्य् वा रस्य लः । वंशपर्व स्थिते श्वेतवर्णे कर्पूराकारे द्रव्ये । (वंशलोचन)। वंशश करा स्त्री॰ वंशस्य शर्करेव । (वंशलोचन) पदार्थे । वंशस्तनित न० । हादशाक्षरपादके छन्दोभेदे । वंशस्थविल म | हादशाचरपादके छन्दोभेदे । बंगाग्र क. वंशस्य अय मलम् । वंशारे । वंशाङ्कर पु० ६ त० । (कोड़) इति ख्याते पदार्थे । वंशिक न० वंयोऽस्यत्र ठन् वंशव या कन् । अगुरुचन्दने वंशीवर पु. वंशी बंशजवाद्यं धरति च । श्रीकृष्ण । वश्य लि• वंशे सत्कुले जानः यत् । सत्कुल जाते । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy