________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८८०]
वायाञ्च ।
भेदे च ।
लोहितमृत्तिका स्त्री० कर्म । गैरिके (रिमाटी) । लोहिता स्वी० लोहित+अर्श अाचच । वराहक्रान्तायां, रक्त पुनर्न
[च । रक्त नेलपति वि० । लोहितान पु० लोहिते अक्षिणी यग्य घच समा० । विणो, कोकिले लोहिताङ्ग पु० लोहितमङ्गमय । मङ्गल के, साम्पिन्न उक्षे च । लोहितायस् न० लोहितवण मेति दूण असुन् । ताने । लोहितायस ब• लोहितमयः अच स । तान, रक्तवर्णा यो जाति
[लियाम् लोहिनी ली. लोहितवा ली उरोग तस्य नश्च । रक्तवर्ण युनायां लोहोत्तम न० लोप धावपतमम् । स । लोकायनिक न• लोकायतं चार्वा कशारल वेत्थापीते पा ठग । चार्वाकमताभिन ।
प्रमिले च। लौकिक लि. लोके विदितः प्रसिद्धो वा ठण । खोवापिदिते लोकलौकिकाग्नि पु० कर्म• | विधानेनासं रक्षाले बनी। लोङ उन्मादे भ्वा०पर०स० सेट चडि न सखः । लोडति अलोडीत् । लोह चु० खोह मेव स्वार्षे ऋण । (सोथा) धातुसे है । लोहज न० लौहाज्जायते जन उ । महङ रे । मये गाल में । लोहभाएड पु० लोहस्य विकारः अप कर्म । (हामा दिला) लोहलौहमल न• लोहस्य यमण अर्म । लो हवि। . लोहित्य न लौ हितस्य भावः ध्यञ् स्वार्थे यजमा। रकवणे, नदी
भेदे रखी । 'तीर्ण लोहिये' इति रथः । ल्पी लेने पापा पर सक अनिट् । पिनाति अल्पपीत् । त्वो गतौ या पा०प०सक चगिट । विनाति अवे भीत् ।
व पु० वा ड। यायौ, राहो, मन्त्र थे, सान्त्वने, कल्याणे बल पति,
वसती, मधुरे, व्याघ्र , वसने, शान को, यन्दने च वरुणे पु.... | साटो अन्य ‘नली बोट्रया लम्बे ते, इति
For Private And Personal Use Only