SearchBrowseAboutContactDonate
Page Preview
Page 992
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८८०] वायाञ्च । भेदे च । लोहितमृत्तिका स्त्री० कर्म । गैरिके (रिमाटी) । लोहिता स्वी० लोहित+अर्श अाचच । वराहक्रान्तायां, रक्त पुनर्न [च । रक्त नेलपति वि० । लोहितान पु० लोहिते अक्षिणी यग्य घच समा० । विणो, कोकिले लोहिताङ्ग पु० लोहितमङ्गमय । मङ्गल के, साम्पिन्न उक्षे च । लोहितायस् न० लोहितवण मेति दूण असुन् । ताने । लोहितायस ब• लोहितमयः अच स । तान, रक्तवर्णा यो जाति [लियाम् लोहिनी ली. लोहितवा ली उरोग तस्य नश्च । रक्तवर्ण युनायां लोहोत्तम न० लोप धावपतमम् । स । लोकायनिक न• लोकायतं चार्वा कशारल वेत्थापीते पा ठग । चार्वाकमताभिन । प्रमिले च। लौकिक लि. लोके विदितः प्रसिद्धो वा ठण । खोवापिदिते लोकलौकिकाग्नि पु० कर्म• | विधानेनासं रक्षाले बनी। लोङ उन्मादे भ्वा०पर०स० सेट चडि न सखः । लोडति अलोडीत् । लोह चु० खोह मेव स्वार्षे ऋण । (सोथा) धातुसे है । लोहज न० लौहाज्जायते जन उ । महङ रे । मये गाल में । लोहभाएड पु० लोहस्य विकारः अप कर्म । (हामा दिला) लोहलौहमल न• लोहस्य यमण अर्म । लो हवि। . लोहित्य न लौ हितस्य भावः ध्यञ् स्वार्थे यजमा। रकवणे, नदी भेदे रखी । 'तीर्ण लोहिये' इति रथः । ल्पी लेने पापा पर सक अनिट् । पिनाति अल्पपीत् । त्वो गतौ या पा०प०सक चगिट । विनाति अवे भीत् । व पु० वा ड। यायौ, राहो, मन्त्र थे, सान्त्वने, कल्याणे बल पति, वसती, मधुरे, व्याघ्र , वसने, शान को, यन्दने च वरुणे पु.... | साटो अन्य ‘नली बोट्रया लम्बे ते, इति For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy