________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[26]
लोष्टघ्न पु० लोट हन्ति मई यति हन-क । लोटभेदने सुद्गरादौ । लोष्टभेदन पु० लो भिनत्ति विमई यति भिद ल्य । लोटभेदनसाधके
मुहरादौ । लोह पु० न० लू-विच् लौ स्त जहाति हा-क । धातुभेदे, धातुनाल
सीसे च । अगुरु चन्दने न•। लोहकण्टक पु. लोहमिव कण्टको यस्य । मदनच्छे । लाहकार पु. लोहं तन्मयं शस्त्रादि करोति क-अण् । कर्मकारे रख ल।
लोहकारकोऽध्या । लोहकिट्ट न० न० । लौ हमले । (लोहार यु)। लोहनर्ग न० त० (लोहाचुर) ख्याते पदार्थे । हयजे कास्ये च । लोहज न० सोहात् लो हास्या वा जायते जन-ड। लोहनले, धातुलोहद्रातिन् पु० लोहानि धातुद्रव्याणि दाययति दु-णि च शिनि ।
टणे (सोहागा) । धाउद्रावके लि। लोहन पु० लोहमिय कठिन पृष्ठमस्य । कङ्कपचिणि । मिशाके । लोहमारक पु० लोहे भारति जारयति म्-णि च रख ल । शालिलोहल पु० लोहमिव लाति सा-क । काव्य काय च ने, लोहग्राहके त्रि. लोहवर न० लोकेषु सर्वधातुम मध्ये वरम् : स्वर्ण । लोहश्लेषण न० लोहानि खणादीनि सो प्रयति योजयति लिप-णिच ल्यु । टङ्को (सोहागा)।
[रीन्यादौं। लोहमङ्कर न० लोहानां धाबद्रभाग सङरो यत्त । मिश्रित धातो लोहाभिमा (हा)र पु० लोहेन अभिन्नि (सियतेऽत्र (ह)-वा ___घ । राज्ञां युजयाबादौ शत्खनीराजनाविधौ । लो हत न० रह-दूतच रस लः । कुन , रक्तचन्दने, कसे.
धिरे च । रसशोभालने, रावणे च पु० तद्दति नि । लोहितक न लोहितमिव कायति वौ-क | पित्तले । लोलित+इयाय
कन् । पहाराममणौ, सड़ गई व पु । लोहित चन्दन न० कर्म । वाइने रकचन्द ने च । लोहितपुयका पु० लोहितानि रक्तानि पुष्मा 'यस्य कप । दाडिमशे।
For Private And Personal Use Only