SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभियुक्त त्रि. अमि+युज-त । परैः रुड़, यासक्ने व्यवहारविषये, प्रतिवादिनि च | आने इतमे पराक्रान्ते च । अभियोक्त त्रि० अम+युज-टच । व्यवहारे अपराधयोजनकारि ___ वादिनि,अमियोगकर्तरि च | अमोग पु. अभि +युज-भावे घन । अन्य : तस्ये निजधर्मणस्य टपाय विज्ञापने, युद्दार्थमाह्वाने, अपचिकी घयाक्रमणे, अाग्रहे, शपथे, उद्योगे च । प्रिये, मनोहरे च । अभिराम त्रि० अभिरम्यतेऽस्मिन् रम-अाधारे घअ । सुन्दरे, अभिरूप पु० अभिरूचयति सर्च स्वाम। करोति चु० रूप--अन् । शिवे यिष्णौ च । अभिरूपय त निरूपयति । पण्डिते । उत्कृष्ट रूपं यस्य | कन्द, चन्द्र च | मनोहरे लि। . अभिलाप पु० अभिलप्यते संकल्पातेऽनेन लप-करणे घञ । देशका लादिकीर्तनपूर्वकं विहित कम्मै तदहं करिष्ये इत्येवं रूपे याको। कर्मणि घज । शब्द । अभिलाब पु० अभि+ज-घन । छेदने । अभिलाष (स ) पु. अभि+नु प ( म )-घञ् । इच्छायां, लोभे च । • अभिलामोऽस्यलार्थ । [ अच् । प्रणामे | अभिवाद पु० अभि+बद-घञ्। अप्रियवाक्ये । अभि+चु० बदअभिवादन न० अभि+चु० बद० ल्य ट । अभिमुखीकरणाथं वाचिके प्रणामे । अाभिमुख्याय आनुकूलाय याद्यते ग्राशीः कार्य तेऽनेन वद-णिच् -ल्य ट । खनामोच्चारण पूर्व के नमने । तत्पकारस्तु वाचस्पत्य । अभिविधिः पु० अभि+वि+चा-कि | व्याप्नौ, मादायाञ्च । अभिव्यता पु० अभि+वि+अन्ज-ल । उत्पत्त्यादिना प्रचक्षयोग्यतामापन्ने अभिव्यक्ति स्त्री० छानि+पि+अन्ज-क्लिन् । प्रत्य ज्ययोग्यताया । अभिव्याधि स्त्री. अभितो-व्याप्तिः वि+अाप -तिन् । साकल्यन योगे, सावयवमम्बन्वे, सर्वतोवृत्तौ च । अभिशप्त लि. अभि+ गप-क। इदं तेऽनिष्टं भूयादित्य वं रूपक For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy