________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२ 1
अभिनवोद्भिद् (द) पु० अमिनवमुगिद्य जायते उद्+भिद-किम् के
वा। अङ्गरे । अभि नहन न० अभि+नह-ल्यु ट | अभितोबन्धने, दृढबन्धने च | अभिनित पु० अभितः+सर्वतः सायन्तनकर्मणा निर्मुकः । सूर्य्या
स्तकाले निद्रायशात् त्यक्ततत्कालकत व्यकर्मणि । अभिनिर्याण न. अभि+निर्+या-ल्युट । जिगीषया गमने । अभिनिवेश पु० अभितोनिवेशः घञ । अवश्य मिदं कर्त्तव्यमित्या
ग्रहसमन्विते मनःसंयोगलेदे, योगशास्त्र प्रसिद्ध मरणभीतिजनके अज्ञानविशेघे, अनित्यैरपि देहादिभिबियोगो मा भूदिति मरण
निवारणार्थमाग्रहे च । अभिनोत त्रि. अभि+नी-न । युके, विनीते, क्रोधने, क्षमावति, भधिते च ।
[भिसुख्येन गते च । श्रभिपन्न त्रि. अभि+पद-त । अपराधवति , अापहते, स्वीकते, ग्राअभिप्राय पु० अमि+प्र-दूण-अन् । ग्राशये, सम्मतौ च । अभिभव पु० अभि+भू-अप् । पराजये, तिरस्कारे, अनादरे, च | अभिभूत त्रि. अभि+भ-क्त । किं कर्तव्यमिति ज्ञानशून्ये पराभते,
व्याकुले च । अभिमत वि० अभि+मन-त । सम्मते, अाइते, अभीष्ट च । अमिमन्त्रण न० अभि+मन्त्रि-ल्य ट । मन्त्र पाठेन संस्कारकरणे, निमन्त्रणे, आह्वाने च |
[चजूरोगभेदे । अभिमन्य (न्य ) पु० अभि+मन्य-अच् मन्य इति पने मन-श | अभिमर पु० अभिम्भियतेऽत्र म-आधारे अप् बा ० । युद्धे, मरणनिरपेक्षतया कते युद्धोत्माहे च ।
[ पीड़ने च । अभिमह पु० अमि+मृद-आधारे बज । युद्धे, मद्य, भावे घञ । अमिमान पु० अभि+मन-मावे घज । अात्मन्युत्कर्षारोपे, मिथ्यागळे,
अर्थादिद, जाने, प्रलये, हिकायाञ्च । अभिमुख वि. अभिगतो मुखं अत्या ० १ ० । समुखे | स्त्रियां डीम् । अभिष्ट लि. अभि+म्प-क्त । समष्टे, मिलते, संबधे च ।
For Private And Personal Use Only