________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ 28 ]
Acharya Shri Kailassagarsuri Gyanmandir
गुरुविप्राद्यभिशापस्य उद्देश्ये ।
अभिशस्त त्रिग्रभि + शन्म-क्त । श्रयं परस्त्रियं गच्छतीत्यादिना मि. य्यावाक्येन मैथुनविषयको दोषारोपो यस्मिन् जने क्रियते तस्मिन् । अभिशस्ति स्त्री० श्रभि + गन्स - क्तिन् । स्वर्णस्तयादिकमनेन कृतमिति मिथ्यापवादे |
अभिशाप पु० अभि+गप-छज् । स्वर्ण मनेन हृतमित्यादि मिथ्यापवादवाक्यकथने | हिजगुरुप्रभ्टतिकर्त्तृ के निटं ते भूयादित्य वर्मानिस्याशंसने च | [ " श्रभिषङ्गजडं विजािन्” इति रघुः | अभिषङ्ग पु० व्यभिस+ज-घञ् । पराभवे, आक्रोशे, शपथे, व्यसने च अभिषव पु० प्रभि + सु - अप् । यज्ञान्तनाने, यसे, स्नाने, पोड़ने, सुरोत्पादनादिव्यापारे, सोमलता पाने, तत्कण्डने च ।
अभिषवण न० अभि+तु - ल्युट् । स्नाने, यज्ञान्ते स्नाने, सोमादि कण्डन च ।
अभिषेक पु० अभि+ सिच्- घञ । विधिना शान्त्यर्थं, सेचन े, अधिकारप्राप्त्यर्थे स्नान, यथा राज्याधिकारा, राज्य ेऽभिषेक : वाममार्गे शक्तिदीवायामधिकारार्थं शाक्ताभिषेकच | मन्त्रादिना शिरसि जलप्रक्षेपभावण मार्जन च ।
अभिषेणन न० सेनया शत्रोरभिमुखं यानम् अभि+मेन+णि ल्युट षत्वणत्व े । सेनया शत्र ु योषयितुं तदभिमुखगमन े । अभिष्टत लि० अभि +स्तुत | वर्णिते, स्तुते च । अभिष्यन्दः पु० कामि+स्यन्द - भावे घञ् । अतिवृद्धौ स्रवण े, जलादिचरणे च । कर्मणि घञि । अधिके ।" स्वर्गाभिष्यन्दवमनमिति” कुमारः । करणे व ञ । नेत्ररोगभेदे । अभिष्यन्दनगर पु० अभिष्यन्देन प्रधाननगरातिया तदनिवाहेन कृतं नगरम् । शाखानगरे । [ घञि । अभिशापे, सत्तापे च | श्रभिसंताप पु० अनि+सम् + तप-ग्राधारे षञ । युचे । भावे अभिसधान न० अभि + र् + T - ल्युट् । वञ्चने, प्रतारणे च | अभिसन्धि पु० अभि+सम्-धा - कि । अभिसन्धाने, उद्देशे च ।
S
For Private And Personal Use Only