________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८७३]
ली द्रावणे वा चुउभ सकपक्षे वा०प०अनिट । वाययति ते वापति
ने लयति अलील यत् त अलीलपत् त अलषीत् । लौढ त्रि. बिह-आस्वादे क । अास्वादिसे, स्पृष्टं च । लौला स्त्री० ली-किप लियं लाति अच् । केली, विलासे, सृङ्गारादि
चेष्टायाम् क्रीड़ायाञ्च ।। लीलावती स्त्री० लीला+अस्त्यर्थे मतुप मस्य यः । पिलासवत्यां स्त्रियां, भास्कराचार्य स्य पुत्त्रयां, नस्व ते अनन्यभेदे, न्याय. शास्त्र प्रसिद्ध “नाथः सजतीत्यादिके' पदार्थ प्रतिपादके अन्य भेदे
पुराणप्रसिद्ध वेश्याभेदे च ! लोलोद्यान न० लोलार्ध मुद्यानम् । क्रीड़नार्थे आरामे, देववने च । लुकाथित त्रि. लुच्यते लुन्च-अपनयने किए लुक कायो यस्य तादृश
___ वा चरति लुकाय+किप-त । अन्तर्हितदेहे । गुप्नदेहे। लुज कथने अधातोरर्थे च चुरा उभ०सक सेट इदित् । लुञ्जयनि ते
अल लु अत् त। ल ञ्चित मि० लुनच थिचक्क । अपसारिते दूरीकते । लट दीप्तौ अक० प्रतिघाते सक भ्वा० आत्म सेट | लोटते लुडि उभ' ___ अलुटत अलोटिष्ट । ल ट हरणे वा पर सक गेट दित् । लुण्टति अलण्टीत् । लट दीप्तौ सु० उभ सक सेट | लोटयति ते अल लुटत् त । लठ विलोड़ने, हरणे च सकः पर सेट | लुठति अलुठत् । चद्धि
वा हवः । ल ठ विसोड़ने, बिमोटने च भ्वा पर मक सेट लोठति अलोठीत् । लठ गतौ चौर्ये च सक खञ्जीमावे आलस्य च अक वा पर• सेट
दिल् लुण्ठति अलुण्ठीत् । लुठ प्रतीपाते भाका-लुडि उ.सक मेट । लोठते । अलुठत् अलोठिठ । लु ठ उपधाते भा पर सक सेट । लोठति अलोठीत् । लठ लोटे तु कु. प॰ अक सेट् । लुठति अलुठीत् ।
For Private And Personal Use Only