________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८७२ ) पद साधुताप्रयोजके धर्म भेटे, अर्थ प्रकाशनसामध्ये च 'क्षमता च
लिङ्गमिति' मीमांसकाः । लिङ्गक तु लिङ्गन कायति कै-क | कपित्य क्षे।। लिङ्गवद्धि नी स्त्रो लिङ्ग पुरुषचिङ्गभेद बर्ष यति वृध णिच णिनि । . अपामार्गे। लिङ्गवृत्ति पु० लिङ्ग संन्यासादिवेशधारण मेष वृत्तिः जीविका यस्म । . जीविकार्थसन्यासचिङ्गादिधारिणि कपटपरिव्राजके [ लताभेदे । लिङ्गिनी स्त्री लिङ्गमिवाकारोऽस्त्यस्याः इमि डीम् । (पंचगुरिया) लिडिन् त्रि. लिङ्ग मस्त्यस्य इनि | चिपति, जीविकायमंन्यासादि
चिङ्गवति, प्रशस्तलिङ्गवति गजे च पु० | [पत अलिप्त । लिप लेयने, उदा० उभ सुचा सकअनिट । लिम्पति ते अलिपत् अलिलिपि (पी) खी० लिप इक वा डी । लिखिताच्चर के पतो, लेखने च । लिपिक (का) र पु० लिपि करोलिक अद् वा । लेखके । लिप्त त्रि० लिप-क । भुमो, कतचन्दनादिलीपे, मितिते, विषदिग्ध च ।
ज्योतिषोत राशेः षष्ठिभागालाके कलाकमे भागे। 'लिप्नाशीन यदि पूर्णमेतदिति ताजकम् दण्डात्रककाले १० । खार्थे कन् ।
कत इत्त्वम् । तव । लिप्तक पु• कुमित लिप्तम् कन् विप्राक्तनाणे । लिप्सा स्त्री० लभ-सन्-अ । लाभेच्छायाम् । लिम्पाक पु० सिप आकन् पु० | अनारोदे (पानिले) खरे च । लिबि (पी) स्त्री लिप-इक पृ० पस ब वा ओम् । निशब्दार्थे . लिविकरादयोपि लिपिकराद्यर्थे । लिश ले घे आल्पीभावे च दि० प्रा० घामा० अनिट । लिश्यते अलिकत ! लिश गती तु०पर०सक अनिट । लिश्यति सिजन । लिह श्रास्वादने अदा० उभ० स० अनिट । लेढि खीढे । अनिमात् त । ली ले छे दिवा श्रा० अक० अनिट् । लोधते कलेए । निष्ठाता नः |
लीनः । लो क्षेत्रे पापा पर अक अनिट् । लिभाति असवीत् ।
For Private And Personal Use Only