SearchBrowseAboutContactDonate
Page Preview
Page 986
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ ८७४ ] लठ चौ ०भ० सक• सेट् । मोठयति से ब्लूलुठत् त । ल ठन न० चु० लुठ-ल्युट । स्वश्वादेर्भूम्यादौ श्रमापनयनार्थं पुनः पुन रङ्गचालने (लोटा) ल ठित विलुट-क । भूरिकताङ्गपरावर्त्तने । लड' मन्धने भा०पर सक मेट | लोडति कालोडीत् > a ल ुड संवृतौ सक॰ श्लेषे व्यक• तु०कु०पर सेट् । लुडनि लुडोत् । ल एट व्यवज्ञायां चौर्ये च वा चु० उ०पक्षे भा०प०सक०सेट् । د www.kobatirth.org लुण्टयति ते लुण्टति कालुलुण्टत् त अष्टीत् । | (नटिया) शाकभेदे । लु एटक पु० लु एट - एव ल ल टाक वि० लुटि काकन् । चौरे खियां गौ० ङीष् । ल ुण्ठक लि० लुठि । व ल चौरे । लु ण्ड चौर्ये चु०उ॰स्क्र• मेट् । लुण्डयति ते प्रलुलुण्डत् त । S लय बधे सक०क्ल ेशे व्यक० भा० पर०सेट इदि । लुन्धति लुन्धीत् " મ लन्च अपनयने ग्वा॰पर०सक०सेट । लुङ्खति चत् । د Acharya Shri Kailassagarsuri Gyanmandir लप केदने त्रिनाशने व तु० ४० २० स० अनिट् । लुम्पति ते व्यलुषत् 、 लुप्त | घडि वा हखः । छालूलुपत् ग्रलुलोपत् । लप व्याकुलीभावे दिवा पर०क० सेट । लुभ्यति ध्यलुपत् लोपीत् नित्यमङ् इत्येके । C ल त न० लुप·क्त | व्यपहृतधने मष्टे । छिन्न वि० । • लब ने या चु० उ०पले मा० पर० एक० सेट् पूदित् । सुम्बयति लुम्बति । अलुलुम्बैत् त व्यलुम्बीत् । I लब्ध पु० लुभक्त | व्याघ्रे । स्वार्थे कन् तत्रव । लम्पट े लोलुपे च त्रि० ल ुभ विमोहने तु॰ पर० अ० मेट | लुभति अलोभीत् । लभ ब्राकाङ्क्षायां दि० प० स० सेट् । लुभ्यति । लुभत् - प्रलोभीत् 2 'लले विभई मे सौ पर • सक० सेट ! लोलति । अलोलीत् । महिषे । ललाप पु० लुल-अर्धे क तमाप्नोति ण । लुलित मिलुल । ष्वान्दोलिते, चालिते च 66 'अथ लुलितपतत्रि मालमिति भट्टिः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy