________________
Shri Mahavir Jain Aradhana Kendra
[ ८७४ ]
लठ
चौ
०भ० सक• सेट् । मोठयति से ब्लूलुठत् त ।
ल ठन न० चु० लुठ-ल्युट । स्वश्वादेर्भूम्यादौ श्रमापनयनार्थं पुनः पुन
रङ्गचालने (लोटा)
ल ठित विलुट-क । भूरिकताङ्गपरावर्त्तने ।
लड' मन्धने भा०पर सक मेट | लोडति कालोडीत्
>
a
ल ुड संवृतौ सक॰ श्लेषे व्यक• तु०कु०पर सेट् । लुडनि लुडोत् ।
ल एट व्यवज्ञायां चौर्ये च वा चु० उ०पक्षे भा०प०सक०सेट् ।
د
www.kobatirth.org
लुण्टयति ते लुण्टति कालुलुण्टत् त अष्टीत् । | (नटिया) शाकभेदे ।
लु
एटक पु० लु एट - एव ल ल टाक वि० लुटि काकन् । चौरे खियां गौ० ङीष् । ल ुण्ठक लि० लुठि । व ल चौरे । लु ण्ड चौर्ये चु०उ॰स्क्र• मेट् ।
लुण्डयति ते प्रलुलुण्डत् त ।
S
लय बधे सक०क्ल ेशे व्यक० भा० पर०सेट इदि । लुन्धति लुन्धीत्
"
મ
लन्च अपनयने ग्वा॰पर०सक०सेट । लुङ्खति चत् ।
د
Acharya Shri Kailassagarsuri Gyanmandir
लप केदने त्रिनाशने व तु० ४० २० स० अनिट् । लुम्पति ते व्यलुषत्
、
लुप्त | घडि वा हखः । छालूलुपत् ग्रलुलोपत् ।
लप व्याकुलीभावे दिवा पर०क० सेट । लुभ्यति ध्यलुपत् लोपीत्
नित्यमङ् इत्येके ।
C
ल त
न० लुप·क्त | व्यपहृतधने मष्टे । छिन्न वि० ।
•
लब ने या चु० उ०पले मा० पर० एक० सेट् पूदित् । सुम्बयति
लुम्बति । अलुलुम्बैत् त व्यलुम्बीत् ।
I
लब्ध पु० लुभक्त | व्याघ्रे । स्वार्थे कन् तत्रव । लम्पट े लोलुपे च त्रि० ल ुभ विमोहने तु॰ पर० अ० मेट | लुभति अलोभीत् ।
लभ ब्राकाङ्क्षायां दि० प० स० सेट् । लुभ्यति । लुभत् - प्रलोभीत्
2
'लले विभई मे सौ पर • सक० सेट ! लोलति । अलोलीत् ।
महिषे ।
ललाप पु० लुल-अर्धे क तमाप्नोति ण । लुलित मिलुल । ष्वान्दोलिते, चालिते च
66
'अथ लुलितपतत्रि
मालमिति भट्टिः ।
For Private And Personal Use Only