SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८७१ ) लालाविष १० लालायां विषमस्थ । लू तादौ कीट । लालादाव लाला द्राययति द्रु-णिच-अण् । लूनाकीटे । लालि य न• ललितस्य भावः व्यञ् । सौन्दयो, मनोहरत्ये "नैपधे पदर ललित्य,मि य गटः । लाव पु ल -कर्तरि पञ्। पक्षिभेदे। खार्थे कन् । तत्र व भावे धञ् । छेदने लावण न लवणे सस्कृतम् अण् । लयणसंस्मते औषधादौ । सावणिक न० लवणे संस्कृतम् ठण। लवणे संस्कृतौ षधादौ, लयम् पाटामस्य ठण | लवणविक्रयोपजीविनि वणिगभेदे लावण्य न० लवणस्य भावः ध्यत्र । लवण त्वे, मुनाफलेष छायायात रनवमियान्तरा। प्रतिभाति यदङ्गषु तलावणवमिहोच्यते, इत्यु को देहसौन्दर्य मेदे च । लासिका स्वी• लस एव ल । नर्स क्याम् प० । लासकाऽप्यन । लास्य न० लस-णपत् । टत्ये , वायसन्दगीतित्रिके । 'स्त्रीन्टत्य बार बचाते, इत्य के स्त्रीमधे चसाथै कन् तत्त्व । लि कुच पु० लकुञ्च+Y• इत्यम् (मान्दार) वृक्ष । लिक्षा (ला)स्ती• लक्ष- Y० या इत्त्वम् वा कच । यूकाण्डे, “जाला. नरगते भानौ यच्चाबुरश्यते रजः । तैश्चतुर्भिर्भवेक्षिक्षत्य क्त परि माणभेदे । लिख लेखने उदापर० सक सेट । लिपति अलेखीत् । कुटादिरप्ययम् लिख गतौ भा० पर० सकः सेट इंदित् । लिङ्गति अलिसीत् । लिखन न० कु. लिख-ल्युट । लेखने लिपो त्र, लिखित न० लिख-भावे त। लेखने । अाधारे न । लियौ, विवादे ___ अर्थसाधके पता च ‘प्रमाणं लिखित मितिम तिः लिग गतौ भा० पर० सक० सेट -इदित् । लिङ्गति लिङ्गीत् । लिग चित्रीकरणे चुरा रभसक सेट इदित् लिङ्गयति । अनि लिङ्गत् त । लिङ्ग पु० लिगि-अच् । चिन्ने, पुसोमाधारणचिङ्गे, अनुमानसाधने हेतो, सांख्याने प्रधाने, शिवमूर्ति भेदे, व्याप्ये, व्यक्त , शब्दनिष्ठ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy