________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८७.).
लागलिन् पु० ला ङ्गाल प्रहरणसाधन नास्त्यस्य इनि । बलरामे __लागलदण्ड दूध दीर्घः आकारोऽस्त्यस्य इनि। नारिकेलरच्छे । लागलौ स्त्री० लाङ्गलाकारः पुष्पमस्यथाः अच गौरा डीघ ।
(काचड़ा) शाकभेदे । लाङ्ग ल न० लगि जलच ट• । पशूनां पश्चादतिमि रोमगुके। लालिका स्त्री• लाङ्गुलाकारोऽस्त्यस्याः ४न् । विपर्याम् लाङ्ग लिन् पु० लाङ्ग लमस्त्यस्य इनि । वामरे तदाकारपुष्यति ष
भौषधे च । लाछ अङ्कने भा० पर० सक सेट ईदित् । लाञ्छति अलान्छीत् । माज भन में भा०पर० स० सेट । लाजति अलाजीत् । इदि दयपत्र
यम् । लाञ्चति अलाञ्जीत् । लाज न० लाज-अच घञ था | उगीरे । आईतण्डले पु० । भरधान्ये
(खद) पु० ब० व स्त्रीत्व मपपत्र । [ भावे ल्यु ट । अङ्कने । लाञ्छन न० लाञ्छयते लाछि-कर्मणि ल्पट । चिने, नामनि च लाट पु०लट-संज्ञायां घञ् । देशभेदे, वस्त्र, जीर्णा ल कारे,विदग्ध पुरुषे च लाटानुप्रास पु० लाटस्य विदग्धस्य प्रियः कर्म । अलङ्कारोको शब्दा
लङ्कारभेदे लाड क्षेपे अद• चु०उभ० सक सेट । लाडघत ते अल नाइन् त लाभ पु० लभ्यते लभ-कर्मणि घञ्। मलधनादतोऽधिके लभ्य माने धने । भावे घञ् । प्राप्तौ ।
[ कप । बीरणमले लामन्जक न० लायते ला-किप लाः प्रादीयमानः मला सारोयख लालन नच० लल-ल्पट । स्नेह पूर्वक पालने । लालसा स्त्री०लस स्स हायां व अ। अत शये काम गर्भिणीशे हदे च लाला स्त्री० च० लल अ टाप् । सुखजज ल ल वे । लालाटिक पु० ललाट प्रभोर्भाग्य पम्यति ठञ । प्रभभाग्योपजीवि
नि-का-सामर्थे । ललाटात् ललाटस्थ भाग्यात् आगतः तरूद वा ठण् । भाग्याधीने त्रि प्राप्तिस्तु लालाटिकीत्य गटः ललारलम्बिनि वि।
For Private And Personal Use Only