SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८६८ ) लसा स्त्रीलमति लम-अच । हरिद्रायाम् । लसीका स्त्री०लस-ईका । इक्षुरसे। [मनिट तस्य नश्च । लग्नः । लमज बीड़ायां भा०या० अकल्सेट । लन्नते अलजिष्ट । निष्ठायालस्त वि० लस कनि० दुड नायः । लिष्टे, क्रीड़िते, शिल्प यु के च । __ संज्ञायां कन् । धनुर्भध्यभागे पु० । [वा ङीप । महातरङ्ग । लहरि (री) स्त्रो० लेन-इन्द्र गणेध लियते अईगमनाय हकर्मणि इन् ला अादाने अदा० पर०सक अनिट् । लाति अलासीत् । लाक्षणिक विलक्षण या बोधयति ठक । लक्षणया अर्थबोधके शब्द । अस्त्यर्थे ठन् स्वार्थे अण। लक्षणयुको । लाक्षण्य त्रि० लजणं वेत्ति जय। शुभाशुभलक्षणने । अस्त्यर्थे व्यज्ञ यत् या। लक्षण युक्त (ला) खां स्त्रियमुद्दहे दिति स्मृतिः । लाक्षा हो० लव्यतेऽनया लक्ष-अ पृ० वृद्धिः । (ला) ख्याते पदार्थे । लाक्षातरु पु० लाज्ञयोनिस्तर: । (ला)द्रव्यसाधने व लानाक्षादयोऽप्य ल। लाक्षातैल न० लाक्षया पक तैलम् । वैद्यकप्रसिडे तैलभेदे । लाक्षाप्रसाद पु० लाक्षायां प्रसादो यस्य । पट्टिकालोधे । लाक्षाप्रसाधन न० प्रसाध्यते भूध्यतेऽनेन ल्य ट लाक्षा तद्रस एक प्रसाधनम् । अलक्तके। लाक्षारस पु० लाखानि :सृतो रस: द्रवः । अलतकार से । लाख शोषे, भाषणे, दाने वारणे च सक० सामथ्र्य अक० भा० पर सेट । लाखति अलाखीत् चडि न बखः । लाघ सामर्थ्य भा०या०यक मेट । लावते अलाविष्ट चडि न हस्खः । लाघव न० लघोर्भावः अण | लघत्व, आरोग्य च । लागल न० लगि-कलच पृ० वृद्धिः । म्वनामख्याते ममिकर्षके पदार्थे । लाङ्गलदण्ड पु० त० । लाङ्गलमध्यस्थ काठमये दण्ड (ईश) लागलपद्धति स्त्री० लागलखाता पञ्चतिः रेखा । सीतायाम् लागल खातशेलस्थमभिरेखायाम् । लाङ्गलिको स्त्री० लाङ्गल मियाकारोऽस्यस्याः ठन गौ० ङीष् । ( विष लाङ्गला) बच्च भेदे । तत्व भवः अण । विभेदे पु० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy