SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८६८ ) है सिते बि लड क ड य लः । चालने न० कस्तू व्यां नदीभेदे स्त्री.) ललितासप्तमो स्त्री० भाद्र शुक्ल सप्तम्याम्, नदिनकत वेध व्रतभेदे च । लव पु० लू अप । लेशे, विनाणे, छेदने, श्रीराम पुत्र , कालपरिमाण__ भेदे, गोलाङ्ग ललोम्नि, बाले च । लबङ्ग न० लू-अनाच । स्वनामख्याते पच्छे । स्वार्थे कन् तलव लवङ्गकलिका स्त्री० लवङ्ग कलि केव । लयो । लवण नलू-ल्युट् पृ०ण त्वम् । रसभेदे, तत्प्रधाने-सैन्धवसौ वर्षल विहा दिरूपे पदार्थे च। तदुत्पत्तिस्थाने-सिन्धु देशे, समुद्र, मधुदैटरते असुरभेदे च पु० । लवणरसयुक्त, लाव एयवनि च लि । नदी.. भेदे महाज्योतिष्मत्यां, दीप्तौ च स्वी० । 'लवणकिंशुका स्त्री० लवणरमान्वितः किंशुकः तन्नामक पलाश यसाः। महाज्योति अल्वाम् । लवणचार पु० लवणमयः हार | लवणरस युको चारे । लवगाखनि स्वी० ६त०। शाम्भरितवणोत्पत्तिस्थाने । लवण धेनु नी. दानार्थ कल्पितायां लपण निर्मितायां धेनौ । लवणाचल पु० दानार्थ कल्लिते अचलाकारे लवणस्त पे । [योऽभ्यता । लवणाब्धि पु० लपणमयोऽब्धिः । लबण प्रक्षुरसमुद्र । लवणसमुद्रादलवाधिज न लवणाचे आयते जन-ड । सामुद्रलवरो (बरकचलवण) लवणोत्तम न० लथणेष उत्तमम् । सैन्धवलवणे । लवणीद पु० लवणमयमुदक यस्थ उदादेशः । लवगासमुद्र । लवन न० लू ल्युट् । छेदने (लोना आता ) रक्षे रखी० डीम् । लवली रखी लव से लाति-ला-क गौ० डीम् । (नोयाड़) वृक्षे । लवित्न न० लू यतेऽनेन लू-इत्व | दाले । (घ) सत् त लश (ष) (स) शिल्ल योगे चु० उ० अब मेट् । लाश (घ)मयत ते अलीलश लशु (यू)न न० लश-उन न् अनन् वा । रशुने । लप स्प हायां दिवा० भ्वा० च उभ० स० सेट । लष्यति-ते लपति ते अलनीत् । अनाधीत् अविष्ट । अल भीत् । लस ले षे क्रीड़ या दीप्तौ च यम. भामर० सेट् । लमत-इलासीत् For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy