SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८६७ ) लम्बोदर पु० लम्ब दीर्घ मुदर यस्य । गणेशे, तारानाम्नयां देवयाँ स्वी० डीप । दूष्य रोदरपति त्रि। लय गतौ भ्वा० अात्मसक० सेट । लयते । अलयिष्ट । लय पु॰ली-अच ! सल्ले घे, विनाशे, नृत्य गीतयाधानामेकतानतारूपे ___ साम्य च । लीयतेऽत्र । सर्वभूतचयकरे प्रलयकाले, ईश्वरे च । लवे गतौ वापर सक० सेट । लब ति अलीत् । लल इच्छायां च उभ०सक० सेट | लालयात ते अलीलल त् त लल इच्छायां अदउभ०सक० सेट । ललयर्यात ते अलल लत् त ललज्जिह पु० ललन्तो ग्राखावाख.दनाय चलनी जिह्वा यस्य । कुक्क रे, इले, हिंन्नसत्त्वे च । चल दूसनायुको त्रि० । ललन न० लड वुन् डण्य लः | चाल ने । केली, ताले,सालटचो, पिघाल शे च पु० । लज-खा। जिह्वायां, नार्याञ्च स्त्री० । ललनासिव सु. कम । कदम्ब । छोरे न० । जिहानिये, रमणी वल्लभे च लि। ललन्तिका जी० लड झाच साथै कन अत दूत्वम् उस्स ल : नाभिदे शपथ्य ल कामाने माल्यादौ । ललाट न खल-अच डस्प लः ललमति अट-अण् । अलकाधःस्थे - मेदे (बापाण) लताटन्तप पु० हजार ताप यति तप-णिच् खच् हु खः । स्वये ललाट तापके त्रि. लिपिल लाटनपनिष्ठरेति नैषधम् । ललाटपट न ललाटं पद्धमिव वित्तीयम् । प्रशस्त ललाटे ललाटमलकादयोः पत्र । [चिङ्गे च । ललाटिका रूपी० ललाटे व्यावध्यते ठन् । ललाटभूषणे । ललाटस ललाम न० लज-अच तगति अन अण, प्रधाने, ध्वजे,हङ्ग, बालधौ, चिझे , भघायां च घोटको पु. । भाजत्वमपि । ललामक न० लाम तिल कमिव बाथै कन । ललाटपथ्य न्न रूमा खन्यस्ते मा भेटे। ललित र जन-ना । टङ्गाराजुलुशे याभेदे, रूरकहे पु० । सुन्दरे, . For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy