SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८१] अभिजित न० ज्योति प्रपरिभाषिते उत्तराषाढ़ानक्षत्रस्य शेषचतुथीं शसहित श्रवणानन्यवाद्य कला चतुष्करूपे राशि चक्रस्योनविंशात्मककलांगे । अभिमुनोभय जयति शल ननेन अभि+जि-करणे किम् । शत्रु यिनि, यात्रानुकूललग्नभेदे, पञ्चदशधा विभक्त दिनस्या ष्ट मे भागे स्मृतिपसिझे कुतपकाले च । अभिन्न नि. अभिजानाति अभि+ज्ञा-क । निपुणे, पण्डिते च । अभिज्ञा स्त्री० अभि+ज्ञा-अड् । प्रथममुत्पन्न ज्ञाने । अभिज्ञान न० अभिज्ञायतेऽनेन अभि+ना-करणे ल्यद । सोऽयमितिनानमाधने चिन् । . [शीघ्रतायाञ्च । अभितः अव्य. अभि+तसिल । सामोप्ये, ध्याभिमुख्य, उभयतोऽर्श, अभिदवरण न० अभि+दू-ल्य ट् । वेगेन गमने | [कारे च । अभिद्रोह पु० अभि+द्रुह-घन । अाक्रोशे, अनिचिन्नने, अपअभिधा स्त्री अमि+धाञ्-भावे अङ । अभिधाने, शब्दनि अर्थ बोधजनकताशक्तिमेदे च | अभिधीयतेऽनेनेति करणे अङि । वाचकशब्द । भट्टमते फलजनक व्यापाररूपायाँ शब्दार्थनिष्ठायां भावनायाञ्च । अभिधान स्त्री० अभि+धा-भाने ल्यु ट् । कथने । करणे ल्य ट् । सं नायां, शब्दार्थ प्रतिपादके निघण्ट कोषादिनामके ग्रन्थे च । अभिधेय वि० अभि+धा-कर्मणि यत् । वाक्या, संजिनि च । अभिध्या स्त्री० अभिनय ---अङ् । परधनस्याजिहीर्षायां, जितक्षायां चिन्तने, विषयप्रार्थनायां च । अभिनन्द पु० अभिनन्द-घञ् । सन्तोघे, प्रतिपाद्यगुणकथनादि प्रवर्स के जाने, प्रशंसायाञ्च | ल्य टि । अभिनन्दनमप्यत्र न० । अभिनय पु. अमि-+-नी-करणे अच् । हृतभावव्यञ्जके शरीरचे शादौ । भावे अचि । अभिनेयपदार्थस्य शरीरचेष्टाभाषणादिभिरनुकरण । अभिनयनि बोधयत्यर्थमन आधारे बच । शरीरचेष्टा दिमिई श्यपदार्थज्ञापके रूपकादौ दृश्य काव्य । अभिनव पु. अभि+नु-अम् । स्तवने । प्रा० स० नतने त्रि० । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy